________________
१४६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २ / ४४
उक्कोसिआ समणोवासगसंपया होत्था, उसभस्स णं० सुभद्दापोमोक्खाओ पंच समणोवासिआसयसाहस्सीओ चउपन्नं च सहस्सा उक्कोसिआ समणोवासिआसंपया होत्था
उसभसणं अरहओ कोसलिअस्स अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरंमाणाणं चत्तारि छउद्दसपुव्वीसहस्सा अद्धट्टमा य सया उक्कोसिआ चउदसपुव्वीसंपया होत्था, उसभस्स णं० नव ओहिनाणिसहस्सा उक्कोसिआ०, उसभस्स णं० वीसं जिनसहस्सा वीसं वेउव्विअसहस्सा छच्च सया उक्कोसिआ० बारस विउलमईसहस्सा छच्च सया पन्नासा बारस वाईसहस्सा छच्च सया पन्नासा, उसभस्स णं० गइकल्लाणाणं ठिइकल्लाणाणं आगमेसिभद्दाणं बावीसं अनुत्तरोववाईआणं सहस्सा नव य सया, उसभस्स णं० वीसं समणसहस्सा सिद्धा, चत्तालीसं अजिआसहस्सा सिद्धा सट्ठि अंतेवासीसहस्सा सिद्धा ।
अरहओ णं उसभस्स बहवे अंतेवासी अनगारा भगवंतो अप्पेगइआ मासपरिआया जहा उववाइए सव्वओ अनगारवण्णओ जाव उद्धंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, अरहओ णं उसभस्स दुविहा अंतकरभूमी होत्था, तंजहा
जुगतकरभूमी अ परिआयंतकरभूमी य, जुगंतकरभूमी जाव असंखेज्जाई पुरिसजुगाई, परि आयंतकरभूमी अंतोमुहुत्तपरिआए अंतमकासी ।
- 'उसमे ण' मित्यादि, ऋषभोऽर्हन् कौशलिकः साधिकं समासमित्यर्थः, संवत्सरं वर्षं यावद्वस्त्रधारी अभवत्ततः परमचेलकः, अत्र ये केचन लिपिप्रमादादादर्शेष्विदमधिकमित्याहुस्तैरावश्यकचूर्णिगत श्री ऋषभदेवदेवदूष्याधिकारेऽयमेवालापकोद्रष्टव्यः, श्रामण्यानन्तरंकथंप्रभुः प्रववृतेइत्याह'जप्पभिचणमित्यादि यतः प्रभृति ऋषभोऽर्हन् कौशलिकः प्रव्रजितस्ततः प्रभृति नित्यं व्युत्सृष्टाकायः परिकर्मवर्जनात् तयक्तदेहः परीषहादिसहनात् ये केचिदुपसर्गा उत्पद्यन्ते, तद्यथादिव्या देवकृता वाशब्दः समुच्चये यावत्करणात् 'माणुसा वा तिरिक्खजोणिआ वा' इति पदग्रहः, प्रतिलोमा:- प्रतिकूलतया वेद्यमाना अनुलोमाः - अनुकूलतया वेद्यमानाः, वाशब्दः पूर्ववत्, तत्र प्रतिलोमा वेत्रेण - जलवंशेन यावच्छब्दात् 'तयाए वा छियाए वा लयाए वा' इति, तत्र त्वचयासनादिकया छिवया श्लक्ष्णया लोहकुश्या लतया-कम्बया कषेण चर्मदण्डेन, वाशब्दः प्राग्वत्, कश्चिद्दुष्टात्मा कार्ये 'विवक्षातः कारकाणी 'त्याधारविवक्षायां सप्तमी आकुट्टयेत् ताडयेदित्यर्थः, अनुलोमास्तु 'वंदेज वा' यावत्करणात् 'पूएज्जा वा सक्कारेज्जा वा जाव चेइयं' इति, वन्देत वा स्तुतिकरणेन पूजयेद्वा पुष्पादिभिः सत्कुर्याद्व वस्त्रादिभिः सन्मानयेद्वा अभ्युत्थानादिभिः कल्याणं भद्रकारित्वात् मङ्गलं अनर्थप्रतिघातित्वात् देवतां - इष्टदेवतामिव चैत्यंइष्टदेवताप्रतिमामिव पर्युपासीत वा सेवेतेति तान् प्रतिलोमानुलोमभेदभिन्नान् उपसर्गान् सम्यक् सहते भयाभावेन, यावत्करणात् 'खमइ तितिक्खइ' त्ति क्षमते क्रोधाभावेन तितिक्षे दैन्यानवलम्बनेन अध्यासयति अविचलकायत ते । अथ भगवतः श्रमणावसथां वर्णयन्नाह
'तए णं से' इत्यादि, ततः स भगवान् श्रमणो-मुनिर्जातः, किंलक्षण इत्याह-ईर्यायांगमनागमनादौ समितः - सम्यक् प्रवृत्तः उपयुक्त इत्यर्थः अग्रेतनपदं तु साक्षादेवास्ति, भाषायांनिरवद्यभाषणे समितः एषणायां- पिण्डविशुद्धौ आधाकर्मादिदोषरहितभिक्षाग्रहणे समितः भाण्डमात्रस्य-उपकरणमात्रस्योपादाने-ग्रहणे निक्षेपणायांच-मोचने समितः प्रत्युपेक्षणादिकसुन्दर
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International