________________
वक्षस्कारः - २
१४५
तणं से भगवं समणे जाए ईरिआसमिए जाव पारिट्ठावणिआसमिए मनसमिए जाव कायसमिए मणगुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिनिव्वुडे छिन्नसोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायरूवे आदरिसपडिभागे इव पागडभावे कुम्मो इव गुत्तिंदिए पुक्खरपत्तमिव निरुवलेवे गगनमिव निरालंबणे अनिले इव निरालए चंदो इव सोमदंसणे सूरो इव ते अंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरोइव अकंपे पुढवीविव सव्वफासविसहे जीवो विव अप्पडिहयगइत्ति । नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे ।
से पडिबंधे चउव्विहे भवति, तंजहा- दव्वओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे पिया मे भाया मे भगिनी मे जाव संगंथसंधुआ मे हिरण्णं मे जाव उवगरणं मे, अहवा समासओ सच्चित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स न भवइ, खित्तओगामे वा नगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स न भवइ, कालओ थोवे वा लवे वा मुहुत्तेवा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयने वा संवच्छरे वा अन्नयरे वा दीहकालपडिबंधे एवं तस्स न भवइ, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स न भवइ, से णं भगवं वासावासवज्रं हेमंतगिम्हासु गामे एगराइए नगरे पंचराइए ववगयहाससोगअरइभयपरित्तासे निम्ममे निरहंकारे लहुभूए अगंथे वासीतच्छणे अदुट्टे चंदणाणुलेवमे अरत्ते लेडुंमि कंचणंमि अ समे इह लोए अपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगनिग्घायणट्ठाए अब्भुट्ठिए विहरइ ।
तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससस्से विइक्कंते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उज्जाणंसि निग्गोहवरपायवस्स अहे झाणंतरिआए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अनुत्तरेणं नाणेणं जाव चरित्तेणं अनुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्ती मुत्तीए तुट्ठीए अजवेणं मद्दवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे जिने जाए केवली सवन्नू सव्वदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पज्जवे जाणइ पासइ, तंजहा- आगई गई ठिईं उववायं भुत्तं कडं पडिसेविअं आवीकम्मं रहोकम्मं तं तं कालं मनवयकाये जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अन्नेसिं च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ । तते णं से भगवं समणाणं निग्गंथाण य निग्गंथीण य पंच महव्वयाई सभावणगाइं छच्च जीवणिकाए धम्मं देसमाणे विहरति, तंजा - पंच महव्वयाइं सभावणगाई भाणिअव्वाइंति ।
उसभस्सणं अरहओ कोसलिअस्स चउरासी गणा गणहरा होत्था, उसभस्स णं अरहओ कोसलिअस्स उसभसेनपामोक्खाओ चुलसीइं समणसाहस्सीओ उक्कोसिआ समणसंपया होत्या, उसभस्स मं बंभीसुंदरीपामोक्खाओ तिन्नि अज्झिआसयसाहस्सीओ उक्कोसिआ अज्जिआसंपया होत्था, उसभस्स गं० सेजंसपामोक्खाओ तिन्नि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ
-13 10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org