________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३५४
प्रत्येकमग्रहिषीसंख्याकथनाय अष्टाशतेर्ग्रहाणा नामसंग्राहकगाथाकदम्बकमिति शेषः, यावत्
भावकेतोर्ग्रहस्याग्रमहिष्यः, यावत्करणात् इदं द्रष्टव्यं -
119 11
५३२
इंदग्गिधूमकेऊ हरिपिंगलए बुहे अ सुक्के अ ।
वहस्सइराहु अगत्थी मानवगे कामफासे अ ॥ धुर पमुहे वियडे पमुहे वियडे विसंधि कप्पे तहा पयल्ले य । जडियालए य अरुणे अग्गिलकाले महाकाले ॥ सोत्थिअ सोवत्थि अए वद्धमाणग तहा पलंबे अ । निचालोए निच्चज्जोए सयंपभे चेव ओभासे ॥ सेयंकरखेमंकर आभंकर पभंकरे अ नायव्वो । अरए विरए अ तहा असोग तह वीतसोगे य ॥ विमल वितत्थ विवत्ये विसाल तह साल सुव्वए चेव । अनिट्टी एगजडी अ होइ बिजडी य बोद्धव्वे ॥ कर करिअ राय अग्गल बोद्धवे पुप्फभावकेऊ अ । अट्ठासी गहा खलु नायव्वा आनुपुवीए ॥
॥५॥
॥६॥
अत्र व्याख्या - कंसशब्दोपलक्षितं नाम येषां ते कंसनामानः ते त्रय एव तद्यथा-कंसः २२ कंसनाभः २३ कंसवर्णाभः २४ नीले रूप्ये च शब्दे विषयभूते द्विद्विनामसंभवात् सर्वसंख्यया भवन्ति चत्वारस्तद्यथा - नीलः २५ नीलावभासः २६ रुप्पी २७ रुप्यावभासः २८ इति नामद्वयोपलक्षणं तद्यथा-भस्म २९ भस्मरशि ३० तिलः ३१ तिलपुष्पवर्णः ३२ दकः ३३ दकवर्ण ३४ कायः ३५ वन्ध्यः ३६ चः समुच्चये इंद्राग्नि ३७ धूमकेतुः ३८ हरि ३९ पिङ्गलकः ४० बुधः ४१ तथैव, एकमग्रेऽपि, शुक्रः ४२ बृहस्पति ४३ राहुः ४४ अगस्ति ४५ माणवकः ४६
कामस्पर्श४७ धुरकः ४८ प्रमुखः ४९ विकटः ५० विसन्धिकल्पः ५१ तथा प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्नि ५५ कालः ५६ महाकालः ५७ स्वस्तिकः ५८ सौवस्तिकः ५९ वर्धमानकः ६० तथा प्रलम्बः ६१ नित्यालोकऋः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५ श्रेयस्करः ६६ क्षेमङ्करः ६७ आभङ्करः ६८ प्रभङ्करः ६९ बोद्धव्यः अरजाः ७० विरजाः ७१ तथा अशोकः ७२ तथा वीतशोकः ७३ विमलः ७४ विततः ७५ विवस्त्र ७६ विशालः ७७ शालः ७८ सुव्रतः ७९ अनिवृत्ति ८० एखजटी ८१ भवति द्विजटी ८२ बोद्धव्यः करः ८३ करिकः ८४ राजा ८५ अर्गलः ८६ बोद्धव्यः पुष्पकेतुः ८७ भावकेतुः ८८ इति अष्टाशीतिग्रहाः खलु ज्ञातव्या आनुपूव्येर्ति ।
मू. (३५५) चंदविमाणे णं भंते! देवाणं केवइअं कालं ठिई पन्नत्ता ?, गो० ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलि ओवमं वाससयसहस्समब्महिअं, चंदविमाणे णं देवीणं जहण्णेणं चउभागपलिओवमं उ० अद्धपलियोवमं पन्नासाए वाससहस्सेहिबमब्भहिअं ।
॥२॥
॥३॥
॥ ४ ॥
सूरविमाणे देवाणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं, सूरविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org