________________
वक्षस्कारः -७
५३३
गहविमाणे देवाणं जहन्नेणं चउब्भागपलि ओवमं उक्कोसेणं पलिओवमं गहविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं, नक्खत्तविमाणे देवाणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं ।
नक्खत्तविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्को० साहिअं चउब्भाग- पलिओवमं । ताराविमाणे देवाणं जह० अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं ताराविमाणदेवीणं जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवमं ।
वृ. अथ पञ्चदशं द्वारं प्रश्नविषयीकर्तुमाह- 'चन्दविमाणे णं भंते!' इत्यादि, प्रायः सुगमं, नवरं चतुर्भागपल्योपमस्थिति - चतुर्भागमात्रं पल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पल्योपमचतुर्भाग इत्यर्थ प्राकृतत्वात् पूरणप्रत्ययलोपः, एवमग्रेऽष्टभागपल्योपमादावपि बोध्यं, चन्द्रविमाने हि चन्द्रदेवः सामानिकाश्च आत्मरक्षकादयश्च परिवसन्ति तेन चन्द्रसामानिकापक्षया उत्कृष्टमायुर्बोध्यं तेषामेवोत्कृष्टायुः संबवात् जघन्यं चात्मरक्षकादिदेवापेक्षयेति, एवं सूर्यविमानादिसूत्रेष्वपि भाव्यम् । अथ सूर्यायुः सूत्रम् - 'सूरविमाणे' इत्यादि, व्यक्तं, अथ ग्रहादीनां स्थितिसूत्राणि 'गहविमाणे' इत्यादि, एतानि त्रीण्यपि सूत्राणि निगदसिद्धानीति ।
तारकाणां च सपञ्चसप्ततिसहस्राधिकषट्षष्टिकोटाकोटीप्रमाणत्वेन बहुसंस्थाकतया नामव्यवहारस्यासंव्यवहार्यत्वेन चोपेक्षा, परमेषामप्येता एव चतस्रोऽग्रमहिष्यो बोध्या इति । अथ 'सव्वेसि गहाईण' मित्यादिपदेन सूचिताना नक्षत्राणामधिदैवतद्वारा नामप्रतिपादनाय
गाथाद्वयमाह
मू. (३५६)
मू. (३५७)
बह्मा विहू अ वसू वरुणे अ वुड्डी पूस आस जमे । अग्गि पयावइ सोमे रुहे अदिती वहस्सई सप्पे ।। पिउ भगअज्जमसविआ तट्ठा वाऊ तहेव इंदग्गी । मित्ते इंदे निरुई आऊ विस्सा य बोद्धव्वे ॥ इति । मू. (३५८) इमा संगहणी गाहा ।
वृ. ब्रह्मा अभिजित् १ विष्णुः श्रवणः २ वसुर्धनिष्ठा ३ वरुणः शतभिषक् ४ अजः पूर्वभाद्रपदा ५ वृद्धिरित्यत्र पदैकदेशे पदसमुदायोपचारात् अभिवृद्धिरुत्तरभाद्रपदा ६ अन्यत्राहिर्बुध्न इति, पूषा रेवती ७ अश्वोऽश्विनी ८ यमो भरणि ९ अग्नि कृत्तिका १० प्रजापती रोहिणी ११ सोमो मृगशिरः १२ रुद्र आर्द्रा १३ अदितिः पुनर्वसुः १४ बृहस्पतिः पुष्यः १५ सर्पोऽश्लेषा १६ पिता मघा १७ भगःपूर्वफाल्गुनी १८ अर्यमा उत्तराफाल्गुनी १९ सविता हस्तः २० त्वष्टा चित्रा २१ वायुः स्वातिः २२ इंद्राग्नी विशाखा २३ मित्रोऽनुराधा २४ इन्द्रो ज्येष्ठा २५ निर्ऋतिर्मूलं २६ आपः पूर्वाषाढा २७ विश्वे उत्तराषाढा २८ चेति नक्षत्राणि बोद्धव्यानि ।
- ननु स्वस्वामिभावसम्बन्धप्रतिपादकभावमन्तरेण कथं देवतानामभिर्नक्षत्रनामानि संपद्येरन् उच्यते, अधिष्ठातरि अधिष्ठेयस्योपचारात् भवति, एतेषां चाष्टाविंशतेरपि नक्षत्रामां विजयादिनामभिरेव पूर्वोक्ताश्चतस्रऽग्रमहिष्यो वक्तव्या इति । षोडशं द्वारं पृच्छति । -
मू. (३५९) एतेसि णं भंते! चंदिमसूरि अगहनक्खत्ततारारूवाणं कयरे २ हिंतो अप्पा वा बहुआ वातुल्ला वा विसेसाहिआ वा ?, गो० ! चंदिमसूरिआ दुवे तुल्ला सव्वत्थोवा नक्खत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org