________________
२५०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१०१ नितंब तेणेव उवागच्छइ २ ता वेअद्धस्स पव्वयस्स उत्तरिल्ले नितंबे दुवालसजोयणायामं जाव पोसहसालं अप्पुपविसइजावनमिविनमीणं विजाहरराईणंअट्ठमभत्तंपगिण्हइ २ ता पोसहसालाए जाव नमिविनमिविजाहररायाणोमणसी करेमाणे २ चिट्ठइ, तएणंतस्सभरहस्सरण्णो अट्ठमभत्तंसि परिणममाणंसि णमिविणभीविजाहररायाणो दिव्याए मईए चोइअमई अन्नमन्नस्स अंतिअं पाउब्भवंति २ त्ता एवं वयासी-उप्पन्ने खलु भो देवाणुप्पिआ! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंतचक्कवट्टीतंजीअमेअंतीअपचुप्पन्नमणागयाणंविजाहरराईणंचक्कवट्टीणंउवत्थाणिअं करेत्तए, तं गच्छामो गंदेवाणुप्पिआ! अम्हेवि भरहस्स रण्णो उवत्थाणि करेमो इति कटु विनमी नाऊणं चक्कवट्टि दिव्वाएमईए चोइअमईमाणुम्माणप्पमाणजुत्तं तेअस्सिं रूवलक्खणजुत्तं ठिअजुव्वणकेसवट्टिअणहं सव्वरोगणासणिं बलकरि इच्छिअसीउण्हफासजुत्तं
वृतएण'मित्यादि, ततःसभरतोराजातद्दिव्यंचक्ररनंदक्षिणादिशि वैताढ्यपर्वताभिमुखं प्रयातं पश्यति, दृष्ट्वा च प्रमोदादि तावद् वक्तव्यं यावद् भरतो यत्रैव वैताढयस्य पर्वतस्योत्तरपार्श्ववर्ती नितम्बः-कटकस्तत्रैवोपागच्छति, उपागत्यच वैताढयस्य पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनायामयावत्पदकरणात् नवयोजनविस्तीर्णमित्यादिकं स्कन्धावारनिवेशादि वाच्यं, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविनम्योः-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोर्विद्याधरराज्ञोःसाधनायाष्टमभक्तं प्रगृह्णाति प्रगृह्य च पौषधशालायांयावच्छब्दात्पौषधिकादिविशेषणविशिष्टोनमिविनमिविद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्तिष्ठति, एतेखगाअनुकम्प्याः एतेषामुपरिबाणमोक्षणेन प्राणदर्शनंन क्षत्रियधर्मइति सिन्ध्वादिसुरीणामिवानयोर्मनसिकरणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु आदिनाथचरित्रेशरमोचनादि चूर्णिकृतातुयुद्धमा द्वादशवर्षावधिअन्नेभणंतीत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रान्तरे यज्जातंतदाह_ 'तएण'मित्यादि, तस्य भरतस्याष्टमभक्ते परिणमति सति नमिविनमी विद्याधरराजानौ दिव्यया दिव्यानुभावजनितत्वात् मत्या-ज्ञानेन जोदितमती-प्रेरितमतिकौ अवधिज्ञाननाद्यभावेऽपियत्तयोर्भरतमनोविषयक ज्ञानं तत्सौधर्मेशानदेवीनां मनःप्रविचारिदेवानांकामानुषक्तमनोज्ञानमिव दिव्यानुभावादवगन्तव्यं, अन्यथा तासामपि स्वविमानचूलिकाध्वजादिमात्रविषयकावधिमतीनां तद्रिरंसाज्ञानासम्भवेन सुरतानुकूलचेष्टोन्मुखत्वं न सम्भवेदिति, एताशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिषातां, किमवादिषातामित्याह
___'उप्पन्ने खलु इत्यादि, उत्पन्नः खलुः-अवधारणे भोदेवानुप्रिया! जम्बूद्वीपेद्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवर्ती तस्माजीतमेतत्-कल्प एषोऽतीतवर्तमानानागतानां विद्याधरराज्ञां चक्रवर्त्तिनामुपस्थानिक प्राभृतं कर्तु,
तद् गच्छामो देवानुप्रिया ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्म ‘इति कट्ठ' इत्यादि इति कृत्वा-इति अन्योऽन्यं भणित्वा विनमिरुत्तरश्रेण्यधिपति सुभद्रां नाम्ना स्त्रीरलं नमिश्च दक्षिणश्रेण्याधिपती रत्नानि कटकानि त्रुटिकानि च गृहातीत्यन्वयः, अथ कीशः सन् विनमि किं कृत्वा सुभद्रां कन्यारलं गृहातीत्याह-दिव्यया मत्या नोदितमति सन् चक्रवर्त्तिनं ज्ञात्वा, अत्रानन्तरोक्तसूत्रतश्चक्रवर्तित्वे लब्धेऽपि यत् नाऊण चक्कवट्टिमित्याधुक्तं तत् सुभद्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org