________________
वक्षस्कारः - १
७९
एत्थ णं जंबुद्दीवे दीवे भारहे वसे वेअद्धे पव्वए सिद्धायतनकूडे नामं कूडे पन्नत्ते, छ सक्कोसाइं जोअणाई उद्धं उच्चत्तेणं मूले छ सक्कोसाइं जोअणाइं विक्खंभेणं मज्झे देसूणाई पंच जोअणाई विक्खंभेणं उवरि साइरेगाई तिन्नि जो अणाइं विक्खंभेणं मूले देसूणाइं बावीसं जोअणाइं परिक्खेवेणं मज्झे देसूणाई पन्नरस जोअणाइं परिक्खेवेणं उवरिं साइरेगाइं नव जोअणाइं परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए, सव्वरयणामए अच्छे सण्हे जाव पडिरूवे
से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिखित्ते, पमाणं वण्णओ दोण्हंपि, सिद्धायतणकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवाय जाव वि०। तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धाययने प० कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धं उच्चत्तेणं अनेगखंभसयसन्निविट्टे खंभुग्गयसुकयवइरवेइआतोरणवररइअसालभंजिअसुसिलिट्ठविसिट्ठलट्ठसंठिअपसत्थवेरुलि- अविमलखंभे नानामणिरयणखचिअउज्जल बहुसमसुविभत्तभूमिभागे ईहामिगाउसभतुरगण-रमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयजावपउमलयभत्तिचित्ते कंचणमणिर- यमथूमियए नानाविहपंच० वण्णओ घंटापडागपरिमंडिअग्गसिहरे धवले मरीइकवयं विणिम्मुअंते लाउल्लोइअमहिए जाव सया ।
तस्स णं सिद्धायतनस्स तिदिसिं तओ दारा पन्नत्ता, ते णं दारा पंच धणुसयाई उद्धं उच्चत्तेणं अद्धाइजाइं धनुसयाइं विक्खंभेणं तावइयं चैव पवेसेणं सेआवरकणगधूमिआगा दारवण्णओ जाव वणमाला, तस्स णं सिद्धाययनस्स अंतो बहुसमरमणिजे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययनस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पन्नत्ते पंचधनुसयाई आयामविक्खंभेणं साइरेगाई पंच धनुसयाई उद्धं उच्चत्तेणं सव्वरयणामए ।
एत्थ णं जिन डिमाणं जिणुस्सहेप्पमाणमित्ताणं सनिक्खित्तं चिट्ठइ एवं जाव धूवकडुच्छुगा वृ. 'कहिण' मित्यादि कण्ठ्यम्, नवरं दक्षिणार्द्धभरतकूटं ह्यस्मात्पश्चिमदिग्वर्त्तीति ततः पूर्वेणेति, तच्चोच्चत्वादिनाकियत्प्रमाणमित्याह-'छ सकोसाइं' इत्यादि, सक्रोशानि षड्योजनान्यूर्द्धाच्चत्वेन मूले सक्रोशानि षट् योजनानि विष्कम्भेन मध्ये देशोनानि पञ्च योजनानि, सपादक्रोशन्यूनानि पञ्च योजनानीत्यर्थः, विष्कम्भेन, उपरि सातिरेकाणि त्रीणि योजनानि, अर्द्धकोशाधिकानि त्रीणि योजनानीत्यर्थः, विष्कम्भेनेति, अथास्य शिखरादधोगमनेन विवक्षितस्थाने पृथुत्वज्ञानाय करणमुच्यते-शिखरादवपत्य यावद्योजनादिकमतिक्रान्तं तावत्प्रमाणे योजनादिके द्विकेन भक्ते कूटोत्सेधार्द्धयुक्ते च यज्जायते तदिष्टस्थाने विष्कम्भः, तथाहि - शिखरात् किल त्रीणि योजनानि क्रोशार्द्धाधिकान्यवतीर्णः, ततो योजनत्रयस्य क्रोशार्द्धाधिकस्य द्विकेन भागे लब्धाः षट् क्रोशाः क्रोशस्य च पादः, कूटोत्सेधश्च सक्रोशानि षड् योजनानि, अस्यार्द्ध योजनत्रयी क्रोशार्द्धाधिका, अस्मिंश्च पूर्वराशी प्रक्षिप्ते जातानि सपादक्रोशोनानि पञ्च योजनानि, इयान् मध्यदेशे विष्कम्भः एवमन्यत्रापि प्रदेशे भावनीयं ।
- तथा मूलादूर्ध्वगमने इष्टस्थाने विष्कम्भपरिज्ञानाय करणमिदं - मूलादतिक्रान्तयोजनादिके द्विकेन भक्ते लब्धं मूलव्यासाच्छोध्यतेऽवशिष्टमिष्टस्थाने विष्कम्भः, तथाहि - मूलात् त्रीणि योजनानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org