________________
५६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/८
नाम प्रासादविशेषः, तद्वयुत्पत्तिश्चैवं- प्रासादानामवतंसक इव- शेखरक इव प्रासादावतंसकः, ते च प्रासादावतंसकाः प्रत्येकं चत्वारि योजनान्युर्द्धाच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'अब्भुग्गये' त्यादि, अभ्युद्गता आभिमुख्येन सर्वतो विनिर्गताः उत्कृताः - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव - बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, तथा 'विविहमणिरयणभत्तिचित्ता' इति विविधा - अनेकप्रकारा ये मणयः–चन्द्रकान्ताद्याः यानि च रत्नानि - कर्केतनादीनि तेषां भक्तिभि - विच्छित्तिभिश्चित्रानानारूपा आश्चर्यवन्तो वा, नानाविधमणिरत्नभक्तिचित्राः, तथा
'वाउअ०' वातोद्धुता वायुकम्पिता विजयः - अभ्युदयस्तत्संसूचिका वैजयन्तीनाम्यो याः पताकाः, अथवा विजया इति वैजन्तीनां पार्श्वकर्णिका उच्यन्ते, तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि - उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धतविजयवैजयन्तीपताकाछत्रा- तिछत्रकलिताः, तुङ्गा उच्चाः, उच्चास्त्वेन चतुर्योजनप्रमाणत्वात्, अत एव गगनतलं - अम्बरमनुलि - खन्ति - अभिलंघयन्ति शिखराणि येषां ते तथा, तथा जालानि - जालकानि गृहभित्तिषु लोके यानि प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्ति-लोपः प्राकृतत्वात्, तथा पञ्जरादुन्मीलिता इव - बहिष्कृता इव पञ्जरोन्मीलिताः, यथा किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद्बहिष्कृतमत्यन्त मविनष्टच्छायंभवति, एवं तेऽपि प्रासादवतंसकाः इति भावः, अथवा जालान्तरगतरत्न पञ्जरै रत्न समुदाय विशेषैरुन्मीलिता इव- उन्मिषितलोचना इवेत्यर्थः, मणिकनकस्तूपिका इति प्रतीतं, विकसितानि - विकस्वराणि शतपत्राणि पुण्डरीकाणि च - कमलविशेषाः द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि - भित्यादिषु पुण्ड्रविशेषाः अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्रानानारूपा आश्चर्यभूता वा नानामणिमयदामालंकृता इति व्यक्तं अन्तर्बहिश्चश्लक्ष्णा-मसृणाः, तपनीयस्य-रक्तसुवर्णस्य वालुकास्तासां प्रस्तटः-- प्रसतरः प्राङ्गणेषु येषां ते तथा, शेषं पूर्ववत्, "तेसिणं पासायवडिंसगाणं उल्लोआ पउमलयाभत्तिचित्ता असोग-लयाभत्तिचित्ता चंपगलयाभ० चूअलयाभ० वणलयाभ० वासंतिलयाभ० सव्वतवणिज्जमया जाव पडिरूवा " तेषां प्रासादावतंसकानामुल्लोकाः- उपरितनभागाः पद्मलता-भक्तिचित्राः अशोकलताभक्तिचित्राः चम्पकलताभक्तिचित्राः चूतलताभक्तिचित्राः वनल-ताभक्तिचित्राः वासन्तिकलताभक्तिचित्राः, सर्वात्मना तपनीयमयाः 'जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् ।
“तेसि णं पासायवडिंसगाणं अंतो बहुसमरमणिजे भूमिभागे पन्नत्ते से जहानामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए मणीणं वण्णो गंधो फासो अ णेअव्वो"त्ति, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं सीहासणाणं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा - रययामया सीहा सोवण्णिया पाया तवणिज्जमया चक्कला नानामणिमयाइं पायसीसगाई जंबूणयामयाई पत्ताई वइरामया संधी नानामणिमयं चेच्चं ते णं सीहासणा ईहामिगउसभ जाव पउमलयाभत्तिचित्ता, संसारसावोचिअविविहमणिरयणपायपीढा अत्थरयमिउमसूरगणवतयकुसंतलिच्चकेसरपञ्चत्थुयाभिरामा आईणगरूअवूरनवनीयतूलफासा सुविरइयरयत्ताणा ओअवि अखोमदुगुल्लप
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International