________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् २/५०
अहोरात्रं ६, पक्षः ७, मासः ८, ऋतुः ९, अयनं १०, संवत्सरः ११, युगं १२, करणं १३, नक्षत्रं १४, इति, एतेषां चतुर्द्दशानां कालविशेषाणां प्रथमः समयः स एवोत्सर्पिणीप्रथमारकप्रथमसमयः, असर्पिणीसत्कानामेषां द्वितीयाषाढापौर्णमासीचरमसमय एव पर्यवसानात्, इदमुक्तं भवति ?
—
अवसर्पिण्यादौ महाकाले प्रथमतः प्रवर्त्तमाने सर्वेऽपि तदवान्तरभूताः कालविशेषाः प्रथमत एव युगपत्प्रवर्त्तन्ते तदनु स्वस्वप्रमाणसमाप्तौ समाप्नुवन्ति तथैव पुनः प्रवर्त्तन्ते पुनः परिसमाप्नुवन्ति यावन्महालपरिसमाप्तिरिति यद्यपि ग्रन्थान्तरे ऋतोराषाढिदित्वेन कथनादुत्सर्पिण्याश्च श्रावणादित्वेन अस्य प्रथमसमयो न सङ्गच्छते ऋत्वर्द्धस्य गतत्वात् तथापि प्रावृट्श्रावणादिर्वर्षारात्रोऽश्वयुजादि शरन्मार्गशीर्षादिर्हेमन्तो माघादिर्वसन्तश्चैत्रादिग्रष्मो ज्येष्ठादिरित्यादिभगवतीवृत्तिवचनात् श्रावणादित्वपक्षाश्रयणेन समाधेयमिति न दोषः, किञ्चेदं सूत्रं गम्भीरं ग्रन्थान्तरे च व्यक्त्यानुपलभ्यमानभावार्थकं तेनान्यथाप्यागमाविरोधेन मध्यस्थैः बहुश्रुतैः परिभावनीयमिति । अथात्रकालस्वरूपं पृच्छति - 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं दुष्षमदुष्षमायाः अवस- पिणीषष्ठारकस्य वेष्टको वर्णको नेतव्यः - प्रापणीयस्तत्समानत्वादस्याः । गतः उत्सर्पिण्यां प्रथम आरः, अथ द्वितीयारकस्वरूपं वर्णयति - 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं उत्सर्पिणीद्वितीयारक इत्यर्थः, अथावसर्पिणीदुष्षमातोऽस्या विशेषमाह -
मू. (५१) तेणं कालेणं तेणं समएणं पुक्खलसंवट्टए नामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्ते आयामेणं तदाणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ खिप्पामेव पतणतणाइत्ता खिप्पामेव पविज्जुआइस्सइ खिप्पामेव पविज्जुआइत्ता महामेहे खिप्पामेव जुगमसलमुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमिभागं इंगालभूअं मुम्मुरभूअं छारिअभूअं तत्तकवेल्लुगभूअं तत्तसमजोइभूअं निव्वाविस्सतित्ति ।
१७०
तंसि च णं पुक्खलसंवट्टगंसि महामेहं सत्तरत्तं निवतितंसि समाणंसि एत्थ णं खीरमेहे नामं महामेहे पाउब्भविस्सह भरहप्पमाणमेत्ते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से खीरमेहे नामं महामेहे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरहवासस्स भूमीए वण्णं गंधं रसं फासं च जणइस्सइ, तंसि च णं खीरमेहंसि सत्तरत्तं निवतितंसि समाणंसि इत्थ णं घयमेहे नामं महामेहे पाउब्भविस्सइ, भरहप्पमाणमेत्ते आयामेणं, तदनुरूवं च णं विक्खंभबाहल्लेणं ।
तणं से घयमेहे महामेहे खिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ, तंसि च णं धयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं अमयमेहे नामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्तं आयामेणं जाव वासं वासिस्सइ भरवास रुक्ख गुच्छगुम्मलयवल्लितणपव्वगहरितगओसहिपवालंकुरमाईए तणवणस्सइकाइए जणइस्सइ, तंसि च णं अमयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं रसमेहे नामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्ते आयामेणं जाव वासं वासिस्सइ ।
जेणं तेसिं बहूणं रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितओसहिपवालंकुरमादीणं तित्त कडुअकसाय अंबिलमहुरे पंचविहे रसविसेसे जणइस्सइ, तए णं भरहे वासे भविस्सइ परूढरुक्ख
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org