________________
वक्षस्कारः-४
२८९
सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ, गंगा णं महानई पवहेछ सकोसाइंजोअणाइंविखंभेणंअद्धकोसं उब्वेहेणंतयनंतरंचणंमायाए २ परिवद्धमाणी २ मुहे वासदिजोअणाईअद्धजोअणंच विखंभेणंसकोसंजोअणं उब्वेहेणं उभओ पासिंदोहिं पउमवरवेइआहिं दोहिं वनसंडेहिं संपरिक्खित्ता वेइआवनसंडवण्णओ भाणिअव्वो।
एवं सिंधूएविनेअव्वंजावतस्सणंपउमद्दहस्सपञ्चथिमिल्लेणंतोरणेणं सिंधुआवत्तणकूडे दाहिणाभिमुही सिंधुप्पवायकुंडं सिंधुद्दीवो अट्ठो सो चेव जाव अहेतिमिसगुहाए वेअद्धपव्वयं दालइत्ता पञ्चत्थिमामिमुही आवत्ता समाणा चोदससलिला अहे जगई पञ्चत्थिमेणं लवणसमुदं जाव समप्पेइ, सेसंतंचेवत्ति। तस्सणं पउमद्दहस्स उत्तरिलेणं तोरणेणं रोहिअंसा महानई पवूढा समाणी दोन्निछावत्तरेजोअणसएछच्च एगूणवीसइभाएजोअणस्स उत्तराभिमुही पव्वएणंगता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणंपवडइ, रोहिअंसा जओपवडइएत्थणं महंएगाजिभिआप०, साणंजिभिआजोअणं आयामेणं अद्धतेरसजोअणई विक्खंभेणं कोसंबाहल्लेणं मगरमहविउट्ठसंठाणसंठिआ सव्ववइरामई अच्छा।
रोहिअंसा महानई जहिं पवडई एत्थ णं महं एगे रोहिअंसापवायकुण्डे नाम कुण्डे पन्नते सवीसं जोअणसयं आयामविखंभेणं तिन्नि असीए जोअणसए किंचिविसेसूणे परिक्खेवेणं, दसजोअणाइंउव्वेहेणं अच्छे कुंडवण्णओजाव तोरणा, तस्सणंरोहिअंसाववायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगो रोहिअंसा नाम दीवे पन्नते सोलस जोअणाई आयामविखंभेणं साइरेगाइं पन्नासंजोयणाइं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सब्बरयणामए अच्छे सण्हे सेसंतं चेव जाव भवणं अट्ठो अभाणिअव्वोत्ति। ____ तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महानई पवूढा समाणी हेमवयं वासं एज्जेमाणी २ चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी २ सदावइवट्टवेअद्धपव्वयं अद्धजोअणेणं असंपत्ता समाणी पञ्चत्वाभिमुही आवत्ता समाणी हेमवयं वासंदुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगइंदालइत्ता पञ्चत्यिमेणं लवणसमुदं समप्पेइ।
___ रोहिअंसाणं पवहे अद्धतेरसजोषणाई विक्खंभेणं कोसं उब्बेहेणं तयनंतरचणंमायाए २ परिवद्धमाणी २ मुहमूले पणवीसं जोअणसयं विक्खंभेणं अद्धाइजाइं जोअणाई उव्वेहेणं उभो पासिं दोहि पउमवरवेइआहिं दोहि अवनसंडेहिं संपरिक्खित्ता।
वृ. 'तस्स णमित्यादि, तस्य-पद्मद्रहस्य पौरस्त्येन तोरणेन गङ्गा नाम्नी महानदी-सवपरिवारभूतचतुर्दशसहस्रनदीसम्पदुपेतत्वेन स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी, एवं सिन्ध्वादिष्वपि ज्ञेयं, प्रव्यूढा-निर्गता सती पूर्वाभिमुखी पञ्च योजनशतानि पर्वतोपरीत्यर्थः अथवा णमिति प्राग्वत् पर्वते गत्वा गङ्गावर्तननान कूटे, अत्र सामीप्ये सप्तमी वटे गावः सुशेरते इत्यादिवत्, गङ्गावर्तनकूटस्याधस्तादावृत्ता सती प्रत्यावृत्येत्यर्थः, पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रींश्चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महान् यो घटस्तन्मुखादिवप्रवृत्ति-निर्गमो यस्य स तथा तेन, अयमर्थः-यथाघटमुखाजलौघो निर्यन् खुभिखुभितिशब्दायमानोबलीयांश्च निर्यातितथाऽयमपीति, मुक्तावलीनां-मुक्तासरीणां यो हारस्तत्संस्थितेन [13] 19]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org