________________
वक्षस्कारः-४
३०३
सूत्रं सुगम, कूटानां नामार्थस्त्वयं-सिद्धायतनकूट महाहिमवदधिष्ठातृकूटं हैमवतपतिकूटं रोहितानदीसुरीकूटंहीसुरीकूटं हरिकान्तानदीसुरीकूटं हरिवर्षपतिकूटंवैडूर्यकूटंतुतद्रलमयत्वात् तत्स्वामिकत्वाच्चेति, ‘एव'मिति कूटानामुच्चत्वादि सिद्धायतनप्रासादानांचमानादि तत्स्वामिनां चयथारूपं महर्द्धिकत्वं यत्र च राजधान्यस्तत्सर्वं अत्रापि वाच्यं, केवलं नामविपर्यास एवदेवानां तदराजधानीनां चेति।
साम्प्रतं मह्महिमवतो नामार्थं निरूपयन्नाह-'सेकेणटेण'मित्यादि, व्यक्तंनवरमुत्तरसूत्रे महाहिमवान् वर्षधरपर्वतः क्षुद्रहिमवन्तं वर्षधरपर्वतंप्रणिधाय-प्रतीत्य क्षुद्रहिमवदपेक्षयेत्यर्थः, योजनाया विचित्रत्वात्आयामापेक्षया दीर्घतरक एव उच्चत्वाद्यपेक्षया महत्तरक एवेति, अथवा महाहिमवन्नामाऽत्र देवः पल्योपमस्थितिकः परिवसति, सूत्रे आयामोच्चत्वेत्यादावेकवदभावः समाहार बोध्यः । अथ हरिवर्षनामकवर्षावसरः
मू. (१३७) कहिणं भंते ! जम्बूद्दीवे दीवे हरिवासे नामं वासे पं० ? निसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बूद्दीवे २ हरिवासे नाम वासे पन्नत्ते एवं जाव पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे अट्ट जोअणसहस्साइं चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स विक्खम्भेणं । तस्स बाहा पुरथिमपञ्चत्थिमेणं तेरसजोअणसहस्साइंतिन्निअएगसढेजोअणसएछच्च एगूणवीसइभाए जोअणसस अद्धभागं चआयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदंपुट्ठा पुरथिमिल्लाएकोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्ठा तेवत्तरि जोअण-सहस्साइंनव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स घनुं दाहिणेणं चउरासीइं जोअणसहस्साइं सोलस जोअणाईचत्तारि एगूणवीसइभाए जोअणस्स परिक्खेवेणं।
हरिवासस्सणंभंते! वासस्स केरिसएआगारभावपडोआरे पं०?, गोअमा! बहुसमरमणिजे भूमिभागे पन्नत्ते जाव मणीहिं तणेहिं अ उवसोभिए एवं मणीणं तणाण य वण्णो गंधो फासो सद्दो भाणिअब्बो, हरिवासे णं तत्थ २ देसे तहिं २ बहवे खुड्डा खुड्डिआओ एवं जो सुसमाए अनुभावो सो चेव अपरिसेसो वत्तव्बोत्ति।
कहि णं भंते ! हरिवासे वासे विअडावई नामं वट्टेवअद्धपव्वए प०?, गो० ! हरीए महानईए पञ्चस्थिमेणं हरिकताए महानईए पुरथिमेणं हरिवासस्स २ बहुमज्झदेसाए एत्थ णं विअडावई नामं वट्टवेअद्धपव्वए प०।।
एवं जो चेव सद्दावइस्स विक्खभुच्चतुव्वेहपरिक्खेवसंठाण वण्णावासो अ सो चेव विअडावइस्सवि भाणिअव्वो, नवरं अरुणो देवो पउमाईजाव विअडावइवण्नामाइं अरुणे अ इत्थ देवे महिद्धीए एवंजाव दाहिणेणं रायहाणी नेअव्वा । सेकेणटेणं भंते ! एवं वुच्चइ-हरिवासे २? गो० हरिवासेणं वासे मणुआ अरुणा अरुणो भासा सेआणं संखदलसण्णिसा हरिवासे अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिईए परिवसइ, से तेणटेणं गो० एवं वुच्चइ ।
वृ. 'कहिणंभंते! जम्बूद्दीवे २' इत्यादि, व्यक्तं, नवरं अष्टौ योजनसहस्राणि चत्वारिच योजनशतानि एकविंशत्यधिकानिएकंचैकोनविंशतितमंभागंयोजनस्य विष्कम्भेन, महाहिमवतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org