________________
वक्षस्कारः-१
८१
मविष्कम्भाभ्यां देवच्छन्दकसमाना उच्चस्त्वेन तु तदर्धमाना मणिपीठिका सम्भाव्यते, अन्यत्र राजप्रश्नीयादिषुदेवच्छन्दकाधिकारेतथाविधमणिपीठिकायादर्शनात्यथा सूर्याभविमाने 'तस्स णं सिद्धायतनस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता सोलसजोअणाई आयामविक्खंभेणंअट्ठजोअणाइंउच्चत्तेणं ति, तथा विजयाराजधान्यामपि तस्सणंसिद्धाययनस्स बहुमज्झदेसभाए, एत्थणमहंएगामणिपेढिआपन्नत्तादोजोअणाईआयामविक्खंभेणंजोअणं बाहल्लेणं सव्वमणिमया अच्छा जाव पडिरूवा' इति, स च देवच्छन्दकः पञ्चधनुःशतान्यायामविष्कम्भाभ्यां सातिरेकाणि साधिकानि पञ्चधनुःशतान्यूर्वोच्चत्वेन सर्वात्मना रत्नमयः।
__ तत्र देवच्छन्दकेऽष्टशतं-अष्टोत्तरं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणांजिनोत्सेधः-तीर्थकरशरीरोच्छ्रायः, तस्य चप्रमाणंउत्कृष्टतः पञ्चधनुःशतात्मकंजघन्यतः सप्तहस्तात्मकंइह च पञ्चधनुःशतात्मकंगृह्यते, तदेव मात्रा-प्रमाणं यासांतास्तथा तासां, तथा जगत्स्वाभाव्यात्, देवच्छन्दकस्य चतुर्दिक्षुप्रत्येकंसप्तविंशतिभावेन सन्निक्षिप्तं तिष्ठति, ननुपावरवेदिकादय इव शाश्वतभावधर्माअपि सहजसिद्धा एव भवन्ति, तेन शाश्वतप्रतिमाइव शाश्वतप्रतिमाधर्मा अपि प्रतिष्ठितत्वाराध्यत्वादयः सहजसिद्धा एवेति ।
किं प्रतिष्ठापनान्तरविचारेण?, ततः शाश्वतप्रतिमासु सहजसिद्धमेवाराध्यत्वमिति न किञचिदनुपपन्नमिति, अत्र प्रतिमानांउत्सेधाङ्गुलमानेनपञ्चधनुःशतप्रमाणानांप्रमाणाङ्गुलमानेन पञ्चधनुःशतायामविष्कम्भे देवच्छन्दकेऽनवकाशचिन्ता न विधेयेति, अत्र प्रतिमावर्णकसूत्रं एवं–'जावधूवकडुच्छुगा' इति सूत्रेण सूचितं जीवाभिगमायुक्तमवसेयं, तच्चेदम्
तासिणंजिनपडिमामंअयमेयारूवेवण्णावासे पन्नत्ते, तंजहा-तवणिज्जमया हत्थतलपायतला अंकामयाइं नक्खाइं अंतोलोहियक्खपडिसेगाइं कणगामया पाया कणगामया गुप्फा कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामईओ गायलट्ठीओ रिट्ठामए मंसूतवणिज्जमईओनाभीओरिट्ठामईओ रोमराईओतवणिज्जमयाचुचुआ तवणिज्जमया सिरिवच्छा कणगमईओबाहाओकणगामईओगीवाओसिलप्पवालमयाउट्ठाफलिहामयादता तवणिजमईओ जीहाओ तवणिज्जमया तालुआ कणगमई नासिगाओ अंतोलोहिअक्खपडिसेगाओ अंकामयाई अच्छीण अंतोलोहिअक्खडिसेगाई पुलगामईओ दिट्ठीओ रिट्ठामईओ तारगाओ रिट्ठामयाई अच्छिपत्ताई रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ निडालपट्टिया वइरामईओसीसघडीओतवणिज्जभईओ केसंतकेसभूमिओरिट्ठामयाउवरिमुद्धया
___ तासिणंजिनपडिमाणंपिट्ठओपत्तेयं २ छत्तधारपडिमा पन्नत्ता, ताओणंछत्तधारपडिमाओ हिमरययकुंदिंदुप्पगासाइं सकोरंटमल्लदामाइंदवलाइंआयवत्ताइंसलीलं ओहारेमाणीओ चिट्ठति, तासि णं जिनपडिमाणं उभओपासिं पत्तेअं२ दो दो चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइवेरुलियणाणामणिकणगरयणखइअमहरिह तवणिज्जुज्जलविचित्तदंडाओचिल्लियाओ संखंककुंददगरयमयमहिअफेणपुंजसन्निकासाओसुहुमरययदीहवाला
ओ धवलाओ चामराओ सलीलं धारेमाणीओ चिटुंति, तासि णं जिनपडिमाणं पुरओ दो दो नागपडिमाओदोदोजक्खपडिमाओदो दोभूअपडिमाओदो दोकुंडधारपडिमाओ विणओणयाओ | 136
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org