________________
२००
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ६७
वद्धावेइ २ त्ता एवं वयासी - अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरच्छिमेणं मागहतित्थमेराए तं अहन्नं देवा० विसयवासी अहन्नं देवाळं आणत्तीकिंकरे अहन्नं देवा० पुरच्छिमिल्ले अंतवाले तं पडिच्छंतु णं देवा० ममं इमेआरूवे पीइदाणंतिकड्ड हारं मउडं कुंडलाणि अ कडगाणि अजाव मागहतित्थोदगं च उवणेइ, तए णं से भरहे मागहतित्थकुमारस्स इमेयारूवं पीइदाणं पडिच्छइ २ त्ता मागहतित्थकु०सक्कारेइ सम्माणेइ २ ता पडिविसज्जेइ
तए णं से भरहे राया रहं परावत्तेइ २ त्ता मागहतित्थेणं लवणसमुद्दाओ पछुत्तरइ २ त्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्टाणसाला तेणेव उवागच्छइ २ त्ता तुरए निगिण्es २ त्ता रहं ठवेइ २ रहाओ पच्चोरुहति २ त्ता जेणेव मज्झणधरे तेणेव उवागच्छति २ मजणधरं अनुपविस २ ता जाव ससिव्व पिअदंसणे नरवई मज्जणधराओ पडिनिक्खमइ २ ता जेणेव भोअणमंडवे तेणेव उवागच्छइ २ त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ २ त्ता भोअणमंडवाओ पडिनिक्खमइ २ त्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्याभिमुहे निसीअइ २ त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ २ त्ता एवं वयासी
खिप्पामेव भो ! देवाणुप्पिया उस्सुक्ककं उक्करं जाव मागहतित्थकुमारस्स देवस्स अट्ठाहिअं महामहिमं करेह २त्ता मम एअमाणत्तिअं पञ्चप्पिणह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरणं रण्णा एवं वुत्ताओ समाणीओ हट्ठ जाव करेति २ त्ता एअमाणत्तिअं पच्चप्पिणंति ।
तए णं से दिव्वे चक्करयणे वइरामयतुंबे लोहिअक्खामयारए जंबूणयणेमीए नानामणि खुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणंदिघोसे सखिखिणीए दिव्वे तरुणरविमंडलणिभे नानामणिरयणघंटि आजालपरिक्खित्ते सव्वोउअसुरमिकुसुम आसत्तमल्लदामे ।
अतंक्खिपविणे जक्खसहस्ससंपरिवुडे दिव्वदतुडिअसद्दसण्णिणादेणं पूरेंते चेव अंबरतलं नामेण य सुदंसणे नरवइस्स पढमे चक्करयमे मागहतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहधरसालाओ पडिनिक्खमइ २ ता दाहिणपच्छत्थिमं दिसिं वरदामतित्थामिमुहे पयाए यावि होत्था ।
वृ. 'तए णं' इत्यादि, ततः स शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योजनानि गत्वा मागधतीर्थाधिपतेर्देवस्य भवने निपतितः, ततः किं वृत्तमित्याह - 'तए ण' मित्यादि, ततः स मागधपतिर्देवो भवने अर्थात् स्वकीये शरं निपतितं पश्यति दृष्टा च आशु शीघ्रं रुप्तःक्रोधोदयाद्विमूढः, 'रुप लूपच विमोहने' इति वचनात् स्फुरितकोपलिङ्गोवा, रुष्टः - उदितक्रोधः चाण्डिक्यितः - सञ्जातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः, कुपितः - प्रवृद्धकोपोदयः, 'मिसिमिसेमाणे ' त्ति क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, त्रिवलिकां-तिम्नः वलयः - प्रकोपोत्थललाटरेखारूपा यस्यां सा तथा तां भृकुटिं - कोपविकृतभ्रूरूपां संहरति-निवेशयति, संहत्य च एवमवादीत्, किमवादीदित्याह
'केस ण 'मित्यादि, केसत्ति - कः अज्ञातकुलशीसहजत्वादनिर्द्दिष्टनाकः सकारः प्राकृतशैलीभवः 'मणसा वयसा कायसा' इत्यादिवत् णमिति प्राग्वत् भो इति सम्बोधने देवानां एषःबाणप्रयोक्ता अप्रार्थितं - केनाप्यमनोरथगोचरीकृतं प्रस्तावात् मरणं तस्य प्रार्थको-अभिलाषी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org