________________
वक्षस्कारः-३
१९९
-
जाता
साहायकं करिष्यन्तीत्याशयेनेति, यथाऽत्रादिचरित्रादौ शरस्य पुंखमुखरूपं देवाधिष्ठातव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थ, ननु यद्येते देवाआज्ञावशंवदास्तर्हि नमस्कार्यत्वमनुपपव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थं, ननु यद्येते देवा आज्ञावशंवदास्तर्हि नमस्कार्यत्वमनुपपन्न, उच्यते, क्षणियाणां शस्त्रस्य नमस्कार्यत्वे व्यवहारदर्शनात् चक्ररत्नस्येव, तेन तदधिष्ठातनामपि स्वाभिमतकृत्यसाधकत्वेन नमस्कार्यत्वं नानुपपन्नमिति, इतिकृत्वा-निवेद्य इधू निसृजति-मुअति। मू. (६५)इतिकट्ठ उसु निसिरइत्ति-'परिगरणिगरिअमज्झो वाउछुअसोभमाणकोसेजो
चित्तेण सोभए धणुवरेण इंदोव्व पञ्चक्खं ॥ वृ.अथ भरतस्यैतत्प्रस्ताववर्णनाय पद्यद्वयमाह- परिगर'त्ति परिकरेण-मल्लकच्छबन्धेन युद्धोचितवस्त्रबन्धविशेषेणेत्यर्थः, निगडितं-सुबद्धं मध्यं यस्य स तथा, वातेन-प्रस्तावात् समुद्रवातेनोद्भूतं-उत्क्षिप्तं शोभमानं कौशेयं-वस्त्रविशेषो यस्य स तथा, चित्रेण धनुर्वरेण शोभते स भरत इत्यध्याहारः, इन्द्र इव प्रत्यक्षं-साक्षात्तयागुक्तस्वरूपं महाचापं । मू. (६६) तंचंचलायमाणं पंचमिचंदोवमं महाचावं।
छज्जइ वामे हत्थे नरवइणो तंमि विजयंमि॥ दृ.चञ्चलायमानं-सौदामिनीयमानं कान्तिज्ञात्कारेणेत्यर्थः, आरोपितगुणत्वेन पञ्चमीचन्द्रोपमं 'छज्जईत्ति राजते ‘राजेरग्घछज्जसहरीहरहा' इति प्राकृतसूत्रेण रूपसिद्धि, वामहस्ते नरपतेरिति, तस्मिन् विजये-मागधतीर्थेशसाधने इति ।
मू. (६७) तए णं से सरे भरहेणं रन्ना निसट्टे समाणे खिप्पामेव दुवालस जोअणाई गंता मागहतित्थाधिपतिस्स देवस्स भवणंसि निवइए, तएणं से मागहतित्थाहिवई देवे भवणंसि सरं निवइअंपासइर ता आसुरुत्ते रुढे चंडिक्किए कुविए मिसिमिसेमाणे तिवलिअंभिउडिं निडाले साहरइ २ ता एवं वयासी-केसणं भो एस अपत्थिअपत्थए दुरंतपंतलक्खणे हीनपुण्णचाउद्दसे हिरिसिरिपरिवज्जिएजेणं मम इमाए एआणुरुवाए दिव्वाए देविद्धीए दिव्वाए देवजुईए दिव्वेणं दिव्वाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पिं अप्पुस्सुए भवर्णसि सरं निसिरइत्तिक? सीहासणाओ अब्भुट्टेइ २ ता जेणेव से नामाहयंके सरे लद्धाए पत्ताए अभिसमन्नागयाए उपिं अप्पुस्सुए भवणंसि सरं णिसिरइत्तिकटु सीहासणाओ अब्भुढेइ २ ता जेणेव से नामाहयंके सरे तेणेव उवागच्छइ २ ता तं नामाहयंकंसरं गेण्हइ नामंकंअणुप्पवाएइ नामकं अणुप्पवाएमाणस्स इमे एआरूवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था-उप्पन्ने खलु भो!।
जंबुद्दीवे दीवे भरहे वासे भरहे नामंराया चाउरंतचक्कवट्टी तंजीअमेअंतीअपचुप्पण्णमणागयाणं मागहतित्थकुमाराणं देवाणं राईणमुवत्थाणीअंकोत्तए, तंगच्छामिणं अहंपिभरहस्स रन्नो उवत्थाणीअं करेमित्तिकट्ठ एवं संपेहेइ संपेहेत्ता हारं मउडं कुंडलाणि अ कडगाणि अ तुडिआणि अवस्थाणि अआभरणाणि असरंचनामाहयंकं मागहतित्थोदगंच गेण्हइ गिण्हित्ता ताए उक्किट्ठाएतुरिआए चवलाएजयणाए सीहाएसिग्घाएउ आएदिव्वाए देवगईएवीईवयमाणे २ जेणेव भरहे राया तेणेव उवागच्छइ २ त अंतलिखपडिवण्णे सखिंखिणीआई पंचवण्णाई वत्थाईपवर परिहिए करयलपरिग्गहिअंदसणहं सिर जाव अंजलिं कटुभरहं रायंजएणं विजएणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org