________________
३७६
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ४/२०९
उत्तरेणं रुप्पिस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणिअव्वं, नवरं दक्खिणेणं जीवा उत्तरेणं घणुं अवसेसं तं चेव । कहि णं भंते! रम्मए वासे गंधावईनामं वट्टवेअद्धपव्वए प० गो० नरकंताए पञ्चत्थिमेणं नारीकंताए पुरत्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थ णं गंधावईनामं वट्टवेअद्धे पव्वए पन्नत्ते, जं चेव विअडावइस्स तं चेव गंधावइस्सवि वत्तव्वं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाई गंधावइप्पभाई पउमे अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिईए परिवसइ, रायहाणी उत्तरेणंति । से केणट्टेणं भंते! एवं वुच्चइ रम्मए वासे २१, गोअमा ! रम्मगवासे णं रम्मे रम्मए रमणिज्जे रम्मए अ इत्य देवे जाव परिवसइ, से तेणट्टेणं० ।
कहि णं भंते! जंबुद्दीवे २ रुप्पी नामं वासहरपव्वए पन्नत्ते ?, गोअमा ! रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्सपुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे रुप्पी नामं वासहरपव्वए पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने, एवं जा चेव महाहिमवंतवत्तव्वया सा चेव रुप्पिस्सवि, नवरं दाहिणेणं जीवा उत्तरेणं धनु अवसेसं तं चैव महापुण्डरीए दहे नरकंता नदी दक्खिणेणं नेअव्वा जहा रोहिआ पुरत्थिमेणगच्छइ, रुप्पकूला उत्तरेणं नेअव्वा जहा हरिकंता पञ्च्चत्थिमेणं गच्छइ, अवसेसं तं चैवत्ति । रुप्पिंमि णं भंते! वासहरपव्वए कइ कूडा पं० ? अट्ठ कूडा पं० तं० ।
मू. (२१०) सिद्धे १ रुप्पी २ रम्मग ३ नरकंता ४ बुद्धि ५ रुप्पकूला य ६ । हेरन्नवय ७ मणिकंचण ८ अट्ठ य रुप्पिंमि कूडाई ॥
वृ. प्रश्नः प्रतीतः, उत्तरसूत्रे नीलवत उत्तरस्यां रुक्खिणो- वक्ष्यमाणस्य पञ्चमवर्षधराद्रेर्दक्षिणस्यां एवं यथैव हरिवर्षं तथैव रम्यकं वर्षं यश्च विशेषः स नवरमित्यादिना सूत्रेण साक्षादाह - 'दक्खिणेणं जीवेत्यादि, व्यक्तम्, अथ यदुक्तं नारीकान्ता नदी रम्यकवर्षं गच्छन्ती गन्धापातिनां वृत्तवैताढ्यं योजनेनासम्प्राप्तेति, तदेष गन्धापाती कास्तीति पृच्छति
'कहिण' मित्यादि, क्व भदन्त ! रम्यके वर्षे गन्धापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः ?, गौतम ! नरकान्ताया महानद्याः पश्चिमायां नारीकान्तायाः पूर्वस्यां रम्यकवर्षस्य बहुमध्यदेशभागे अत्रान्तरे गन्धापाती नाम वृत्तवैताढ्यः प्रज्ञप्तः, यदेव विकटापातिनो हरिवर्षक्षेत्रस्थितवृत्तवैताढयस्योच्चत्वादिकं तदेव गन्धापातिनोऽपि वक्तव्यं यच्च सविस्तरं निरूपितस्य शब्दापातिनोऽतिदेशं विहाय विकटापातिनोऽतिदेशः कृतस्तत्र तुलयक्षेत्रस्थितिकत्वं हेतुः ।
अत्र यो विशेषस्तमाह- अर्धस्त्वयं वक्ष्यमाणो बहून्युत्पलानि यावद् गन्धापातिवर्णानितृतीयवृत्तवैताढ्यवर्णानि गन्धापातिवर्णसध्शानीत्यर्थः रक्तवर्णत्वात् गन्धापातिप्रभाणि - गन्धापातिवृत्तवैताढयाकाराणि सर्वत्र समत्वात् तेन तद्वर्णत्वात् तदाकारत्वाच्च गन्धापातीनीत्युच्यन्ते, पद्मश्चात्र देवो महर्द्धिकः पल्योपमस्थितिकः परिवसति तेन तद्योगात्तस्तवामिकत्वाच्च गन्धापातीति, यथा च विसध्शनामकस्वामिकत्वेन नामान्वर्थोपपत्तिस्तथा प्रागभिहितं, अस्याधिपस्य राजधान्युत्तरस्यां । अथ रम्यक क्षेत्रनामनिबन्धनमाह - 'से केणट्टेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - रम्यकं वर्षं २ ?, गौतम ! रम्यकं वर्ष रम्यते क्रीडयते नानाकल्पद्रुमैः स्वर्णमणिखचितैश्च तैस्तैः प्रदेशैरतिरमणीयतया रतिविषयतां नीयते इति रम्यं रम्यमेव रम्यकं रमणीयं च त्रीण्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org