________________
वक्षस्कारः-४
३७७
कार्थिकानि रम्यतातिशयप्रतिपादकानि, रम्यकश्चात्र देवो यावत्परिवसति तेन तद्रम्यकमिति व्यवहियते।
अथपञ्चमो वर्षधरः-'कहिणंभंते क्व भदन्त! जम्बूद्वीपे द्वीपे रुक्मी नाम वर्षधरपर्वतः प्रज्ञप्तः?, गौतम! रम्यकवर्षस्य उत्तरस्यांवक्ष्यमाणहैरण्यवतक्षेत्रस्य दक्षिणस्यांपूर्वलवणसमुद्रस्य पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे रुक्मीनाम्ना पञ्चमो वर्षधरः प्रज्ञप्तःप्राचीनप्रतीचीनायतः उत्तरदक्षिणयोर्विस्तीर्ण, एवमुक्तानुसारेण यैव महाहिमवद्वर्षधरवक्तव्यता सैवरुक्मिणोऽपिपरंदक्षिणतोजीवा उत्तरस्यां धनुःपृष्टं अवशेषं-व्यासादिकं तदेवद्वितीयवर्षधरप्रकरणोक्तमेव, द्वयोः परस्परंसमानत्वात्, महापुण्डरीकोऽत्रद्रहो महापद्मद्रहतुल्यः, अस्माच्च निर्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या, अत्र च का नदी निदर्शनीयेत्याह
_ 'जहा रोहिय'त्ति यथा रोहिता 'पुरथिमेणं गच्छइत्ति पूर्वेण गच्छति समुद्रमिति शेषः, यथा रोहिता महाहिमवतो महापद्मद्रहतो दक्षिणेन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तथैषाऽपि प्रस्तुतवर्षधराद्दक्षिणेन निर्गता पूर्वेणाब्धिमुपसर्पतीति भावः, रूप्यकूला उत्तरेण-उत्तरतोरणेन निर्गता नेतव्या, यथा हरिकान्ता हरिवर्षक्षेत्रवाहिनीमहानदीपश्चिमाधिगच्छति,अथ नरकान्तायाः समानक्षेत्रवर्तित्वेन हरिकान्तायाः रूप्यकूलायास्तु रोहिताया अतिदेशो वक्तुमुचित इत्याह-अवशेष-गिरिगन्तव्यमुखमूलव्यासरित्सम्पदादिकं वक्तव्यं तदेवेति-समानक्षेत्रवर्तिसरित्प्रकरणोक्तमेव, तच्च नरकान्ताया हरिकान्ताप्रकरणोक्तं रूप्यकूलायास्तुरोहिताप्रकरणोक्तं, यत्तुनरकान्तायाअतुल्य-क्षेत्रवर्त्तिन्या रोहितयासह रूप्यकुलायास्तहिरकान्तयासहातिदेशकथनं तत्र समानदिगनिर्गतत्वं समानदिग्गामित्वं च हेतुः।
अथात्र कूटवक्तव्यमाह-'रुपिंमिणमित्यादि, रूक्मिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि?, गौतम ! अष्ट कूटानि प्रज्ञप्तानि, तद्यथा-प्रथमं समुद्रदिशि सिद्धायतनकूटं ततो रुक्मिकूट-पञ्चमवर्षधरपतिकूटं-रम्यकक्षेत्राधिपदेवूटं नरान्तनदीदेवीकूटं बुद्धिकूटं
महापुण्डरीकद्रहसुरीकूटं रूप्यकुलानदीसुरीकूटं हैरण्यवतकूट-हैरण्यवतक्षेत्राधिपदेवकूटमणिकाञ्चनकूट, एतानि प्राग्परायतश्रेण्या व्यवस्थितानि पञ्चशतकानि सर्वाण्यपि, राजधान्यः कूटाधिपदेवानामुत्तरस्यां ।
मू. (२११) सव्वेवि एए पंचसइआ रायहाणीओ उत्तरेणं । से केणटेणं भंते! एवं वुच्चइ रुपीवासहरपव्वए २?, गोअमा! रुप्पीनामवासहरपव्वएरुप्पी रुप्पपट्टे रुप्पोभासे सव्वरुप्पामए रुप्पी अइत्थ देवे पलिओवमट्टिईए परिवसइ, से एएणडेणं गोअमा! एवं वुच्चइत्ति । कहिणं भंते जंबुद्दीवे २ हेरण्णवए नामं वासे पन्नत्ते?, गो० ! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरस्थिमलणसमुदस्सपञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरस्थिमेणंएत्थ णंजंबुद्दीवेदीवहिरन्नवए वासे पन्नत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणिअव्वं, नवरं जीवा दाहिणेणं उत्तरेणंध-अवसिटुंतंचेवत्ति। कहिणंभंते! हेरन्नवए वासे मालवंतपरिआए नामंवट्टवेअद्धपव्वए पं०?, गो०! सुवण्णकूलाए पञ्चत्थिमेणं रुप्पकूलाए पुरथिमेणं एत्थ णं हेरण्णवयस्स वासस्स बहुमज्झदेसभाए मालवंतपरिआए नामं वट्टवेअड्डे पं०-जह चेव सद्दावइ तह चेव मालवंतपरिआएवि, अट्ठो उप्पलाई पउमाई मालवंतप्पभाई मालवंतवण्णाई मालवंतवण्णाभाई पभासे अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org