________________
वक्षस्कारः - २
९३
पल्हायंतो अ मणं सीसं चोएइ आयरिओ ।। " परमाणुर्द्विविधः प्रज्ञप्तः, तद्यथा - सूक्ष्मश्च व्यावहारिकञ्च, शस्त्रद्यविषयत्वादिको धर्म उभयोरपीति समानकक्षताद्योतनार्थं प्रत्येकं चकारः, तत्र सूक्ष्मस्य । 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्श कार्यलिड्गश्च ॥'
119 11
इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्वरूपमतिरिच्यापरं वैशेषिकं रूपं न प्रतिपादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयति-अनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां सम्बन्धिनो ये समुदयाः- त्रिचतुरादिमेलकास्तेषां याः समतयो - बहूनि मीलनानि तासां समागमेनसंयोगेनैकीभावेनेतियावत् व्यावहारिकः परमाणुरेको निष्पद्यते, इदमुक्तं भवति निश्चयनयो हि निर्विभागं सूक्ष्मं पुद्गलं परमाणुमिच्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धसेव व्यपदिशन्ति, व्यवहारनयस्तु तदनेकसङ्घातनिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारीकः परमाणुरुक्तः, अयंचस्कन्धत्वात्काष्ठवत्छेदादिविषयो भवतीति वादिनं प्रत्याहमू. (२८) सत्थेण सुतिक्खेणवि छेत्तु मित्तु च जं किर न सक्का । तं परमाणुं सिद्धा वयंति आई पमाणाणं ।।
वृ तत्र शस्त्रं न क्रामति-न सञ्चरति, असिक्षुरादिधारामाप्तोऽपि स न छिद्येत न च भिद्येतेत्यर्थः, यद्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावटप्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलार्द्रता गड्गाप्रति श्रोतोविहन्यमानता जलकोथादिकं सर्वमपि निरस्तं, सर्वेषामपि तेषां शस्त्रत्वाविशेषात् अत्रार्थे प्रमाणमाह-शस्त्रण सुतीक्ष्णेनापि छेत्तुं खड्गादिना द्विधा कर्त्तु भेत्तुं - अनेकधा विदारयितुं सूच्यादिना वस्त्रदिवद्वा सच्छिद्रं कर्तु वा विकल्पे, यं- पुद्गलादिविशेषं किलेति निश्चये न शक्ताः, केऽपि पुरुषा इति शेषः ।
मू (२९) वावहारि अपरमाणूणं समुदयसमिइसमागमेमं सा एगा उत्सण्हसहिआइ वा सण्हिसहिआइ वा उद्धरेणूइ वा तसरेणूइ वा रहरेणूइ वा वालग्गेइ वा लिक्खाइ वा जूआइ वा जवमज्झेइ वा उस्सेहंगुले इवा, अट्ठउस्सण्हसहिआओसा एगा सण्हसहिया अट्ठ सण्हसहिआओ सा एगा उद्धरेणू अट्ठ उद्दरेणूओ सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरूत्तरकुराण मणुस्साणं वालग्गे अट्ठ देवकुरूत्तरकुराण मणुस्साण वालग्गा से एगे हरिवासरम्मयवासाण मणुस्साणं वालग्गे ।
एवं हेमवयहेरण्णवयाण मणुस्साणं पुव्वविदेह अवरविदेहाणं मणुस्साण वालग्गा साएगा लिक्खा अट्ठ लिक्खाओ सा एगा जूआ अट्ठ जूआओ से एगे जवमज्झे अट्ठ जवमज्झा से एगे अंगु एतेणं अंगुलप्पमाणेणंछ अंगुलाई पाओ बारस अंगुलाई विहत्थी चउवीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नउइ अंगुलाई से एगे अक्खेइ वा दंडेइ वा धनूइ वा जुगेइ वा मुसलेइ वा नालिआइ वा, एतेणं धनुप्पमाणेणं दो धनुसहस्साइं गाउअं चत्तारि गाउआई जोअणं, एएणं जो अणप्पमाणेणं जे पल्ले जोअणं आयामविक्खंभेणं जोयणं उडूढं उच्चत्तेणं तं तिगुणं सविसेसं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International