________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/२६ लाघवधप्रानसूत्रेणेत्थमाह, नचेदं सूत्रएषंद्विगुणकारभ्रमकजनकंभाव्यं, चतुरशीतिगुणकारस्यानन्तरमेवोक्तत्वात्, अथैषाशब्दसंस्कारमात्रं-त्रुटितागंत्रुटितं १ अडडाड्गं १ अडडं२ अववाड्गं अववं३ हूडुकागंहूहुकं ४ उत्पलाङ्गंउत्पलं ५ पद्मागंपञ६ नलिनाड्गंनलिनं७अर्थनिपूराङ्गं अर्थनिपूरं ८ अयुताड्गंअयुतं ९ नयुताड्गं नयुतं १० प्रयुताड्गं प्रयुतं ११ चूलिकाङ्गं चूलिकं १२ शीर्षहलिकागंयावच्चतुरीशीतिशीर्षप्रहेलिकाड्गशतसहस्रणियानिसाएकाशीर्षप्रहेलिका १३, अस्याः स्थापना यथा ७५८२६३२५३०७३०१०२४११५७९७३५६९९७५ ६९६८९६२१८९६६८४८०८०१८३२९६इति चतुःपञ्चाशदङ्काः अग्रेचचत्वारिंशं शून्यशतं। तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्नवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, इदं च माथुरवाचनानुगतानुयोगद्वारादिसंवादिसंख्यास्थानप्रतिपादनं ज्योतिष्करण्डप्रकीर्णकेन सह विसंवदति, परं न विचिकित्सितव्यं, वालभ्यवाचनानुगतत्वात् तस्य, भवति हि वाचनाभेदे सूत्रपाठभेद इति, तत्संवादिशीर्षप्रहेलिकाङ्कस्थापनात्वेवंरूपाज्ञेयायथा-१८७५५१७९५५०११२५९५४१९००९६९९८१३४३९७७०७९७४६५४९४२६१९७७७७७४७६५७२५७३४५७१८६८१६ इति सप्ततिरका अग्रे चाशीत्यधिकं शून्यशतं।
तदेवज्योतिष्करण्डोक्तशीर्षप्रहेलिकायांपञ्चाशदधिकशतद्वयसंख्यान्यङ्कस्थानानि भवन्ति, अत्रतत्वं केवलिनोविदन्तीति, अनेचैतावता कालमानेन केषांचिद्रत्नप्रभानारकाणां भवनपतिव्यन्तराणां सुषमदुष्षमारकसंभविनां नरतिरश्चांच यथासम्भवमायूंषिमीयन्ते, एतस्माच्च परतोऽपि परतोऽपिसर्षपचतुष्पल्यप्ररूपणागम्यः संख्येयः कालोऽस्ति, किन्त्वनतिशायिनामसंव्यवहार्यत्वानेहोक्तः, एतदेवाह-एतावद्-इयन्मात्रंतावदिति प्रक्रमार्थेकालगणितं, समयतः प्रभृति शीर्षप्रहेलिकापर्यन्तं संख्यास्थानमित्यर्थ, एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणो गणितस्य विषयोगणितगोचर आयुःस्थित्यादिकालः, कुतं इत्याह- ततः परं-शीर्षप्रहेलिकातः परं उपमया निवृत्तमौपमिकं, उपमामन्तरेण यत्कालप्रमाणमनतिशायिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः, सूत्रे च तृतीया पञ्चम्यर्थे प्राकृतत्वात् । तदेव प्रष्टुमाह
मू (२७) से किं तं उवमिए?, २ दुविहे पन्नत्ते, तंजहा-पलिओवमे असागरोवमे अ, से किंतंपलिओवमे?, पलिओवमस्स परूवणं करिस्सामि, परमाणू दुविहे पन्नत्ते, तंजहा-सुहुमे अ वावहारिए अ, अनंताणं सुहुमपरमाणुपुग्गलाणं समुदयसमिइसमागमेणं वावहारिए परमाणू निष्फज्जइ तत्थ नो सत्थं कमइ
वृ ‘से किं तं ओवमिए?' इत्यादि, अथ किं तदौपमिकं?, अत्रोत्तरं-औपमिकं द्विविधं प्रज्ञप्तं, अनेन विधेयनिर्देश-स्तेनन पौनरुक्त्याशङ्का, पल्येन वक्ष्यमाणस्वरूपेणोपमा यस्य तत्तथा, दुर्लभपारत्वात् सागरेण-समुद्रेणोपमा यस्य तत्तथा, उभयत्र चकारद्वयं तुल्यकक्षताद्योतनाथ, तुल्यकक्षता चोभयोरप्यसंख्येयकालत्वसूचनार्थं, अथ कं तत् पल्योपमं ? आचार्यस्तु पल्योपमप्ररूपणां करिष्यामीति, अनेन च क्रियारम्भसूचकवचनेन शिष्यस्य मनःप्रसत्ति कृता भवति, अन्यथा ‘परमाणू दुविहे' इत्यादिप्रक्रियाक्रमेण दूरसाध्यांपल्योपमप्ररूपणांप्रतिसन्दिहानः शिष्योऽनाहतो भवेदिति, गुरोः शिष्यं प्रति वाचनादानेऽयमेव हि विधि, यतः
॥१॥ “धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org