________________
वक्षस्कारः-४
३२३ संपरिक्खित्ता' इति, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकसलवगच्छत्रोपगशिरीषसप्तपर्णदधिप
लोध्रधवचन्दननीपकुटजकदम्बप-नसतालतमालप्रियालप्रियंगुपारापताजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् सम्परिक्षिप्ताः, एतेच वृक्षाः केचिन्नामकोशतः केचिल्लोकतश्चावगन्तव्याः, ते णं तिलया जाव नंदिरुक्ख मूलवन्तो कंदवन्तो जाव सुरम्मा' ते च तिलकादयो वृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्रथमोपा- गतोऽवसेयं यावत्सुरम्या इति, ‘ते णं तिलया जाव नन्दिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं जाव सामलयाहिं सव्वओ समन्ता संपरिक्खित्ता' तेच तिलकादयो वृक्षाः अन्याभिर्बहूभि पद्मलताभि- विच्छयामलताभि सर्वतः समन्तात् सम्परिक्षिप्ताः, यावच्छब्दादत्र नागलताचम्पकलताद्या ग्रह-णीयाः, 'ताओणं पउमलयाओ जाव सामलयाओ निचं कुसुमिआओ जाव पडिरूवाओ' ताश्च पद्मलताद्या नित्यं कुसुमिता इत्यादि लतावर्णनं यावत्प्रतिरूपाः, 'तेसि णं चेइअरुक्खाणं उप्पिं अट्ठमंगलया बहवे झया छत्ताइच्छत्ता,' तेषां चैत्यवृक्षानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजाः छत्रातिच्छत्राणीत्यादि चैत्यस्तूपकवद्वक्तव्यं गताश्चैत्यवृक्षाः, अथ महेन्द्रध्वजावसरः
___ 'तेसिणंचेइअरुक्खाण मित्यादि, तेषां चैत्यवृक्षाणां पुरतस्तिस्र मणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपिठिकाः योजनमायामविष्कम्भाभ्यांअर्द्धयोजनंबाहल्येन तासिणंउपिंपत्तेअं'इत्यादि, तासांमणिपीठिकानामुपरि प्रत्येकं २ महेन्द्रध्वजाःप्रज्ञप्ताः, तेचार्द्धष्टमानि-सार्द्धसप्तयोजनानि ऊर्वोच्चत्वेन अर्द्धक्रोशं-धनुःसहस्रमुढेधेन-उण्डत्वेन तदेव बाहल्येन, 'वइरामयवदृ' इतिपदोपलक्षितः परिपूर्णो जीवाभिगमायुक्तवर्णको ग्राह्यः, स चायम्-'वइरामयवट्टलठ्ठसंठिअसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिआ अनेगवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआभिरामा वाउछुअविजयवेजयन्तीपडागाछत्ताइच्छत्तकलिआतुंगा गगणतलमभिलंमाणसिहरापासादीआ जाव पडिरूवा'इति, अत्र व्याख्या-वज्रमयाः तथा वृत्तं-वर्तुलं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषांतेतथातथासुश्लिष्टा यथा भवन्तिएवं परिघृष्टा इवखरशाणयापाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः तथा मृष्टाः-सुकुमारशाणया पाषाणप्रतिमेव तथा सुप्रतिष्ठिताः-मनागप्यचलनात् तथा अनेकैवरैः-प्रधानैः पञ्चवर्णै कुडभीनां-लघुपताकानां सहस्रैः परिमण्डिताः सन्तोऽभिरामाः शेषप्राग्वत्, 'तेसिणंमहिंदज्झयाणंउप्पिं अट्ठट्ठमङ्गलयाझया छत्ताइछत्ता' इत्यादिसर्वंतोरणवर्णक इव वाच्यं जीवाभिगमत इति।
उक्ता महेन्द्रध्वजाः,अथपुष्करिण्यः ताश्च वेइआवनसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते, तथाहि-'तेसि णं महिंदज्झयाणं पुरओ तिदिसिं तओ नंदा पुक्खरिणीओ पन्नत्ताओ अद्धतेरसजोषणाइंआयामेणंछस्सकोसाइंजोअणाई विक्खम्भेणंदसजोअणाइंउववेहेणंअच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेअं २ पउमवरवेइआपरिक्खित्ताओ पत्तेअं२ वनसण्डपरिक्खित्ताओवण्णओं तथा 'तासिणंनन्दापुक्खरिमीणंपत्तेअं२ तिदिसिंतओतिसोवाणपडिरूवगा पन्नत्ता, तेसिणंतिसोवाणपडिरूवगाणंवण्णओतोरणवण्णओअभाणिअव्वोजावछत्ताइछत्ताई इति, अत्र जगतीगतपुष्करिणीवत् सर्वं वाच्यं, अथ सुधर्मसभायां यदस्ति तदाह
'तासि न'मित्यादि, तयोः सभयोः सुदर्मयोः षट् मनोगुलिकानां-पीठिकानां सहस्राणि प्रज्ञप्तानि, तथाहि-पूर्वस्यां द्वे सहस्र पश्चिमायां द्वे सहस्र दक्षिणस्यामेकं सहस्रं उत्तरस्यमेकं सहस्रं, 'जाव दामा' इत्यत्र यावत्पदादिदंग्राह्यम्-'तासु णंमणोगुलिआसुबहवे सुवण्णरुप्पमया फलगा For Private & Personal Use Only
www.jainelibrary.org
Jain Education International