________________
वक्षस्कारः-७
४५९
मू. (२६५) जंबुद्दीवेणं भंते ! दीवे सूरिआणं किंतीते खित्ते किरिआ कज्जइ पडुप्पण्मे० अणागए०?, गो! नो तीए खित्तेकिरिआकजइ पडुप्पन्ने कजइ नो अणागए, साभंते! किं पुट्ठा कज्जइ०?, गोअमा! पुट्ठा०- नो अणापुट्ठा कज्जइ जाव निअमा छद्दिसिं।
वृ. 'जंबुद्दीवेण'मित्यादि, जंबूद्वीपे भदन्त! द्वीपे द्वयोः सूर्ययोः किमतीते क्षेत्रे-पूर्वोक्तस्वरूपे क्रिया-अवभासनादिका क्रियते, कर्मकर्तरिप्रयोगोऽयंतेन भवतीत्यर्थः, प्रत्युत्पनेअनागते वा?, भगवानाह-गौतम! नोऽतीते क्षेत्रे क्रिया क्रियते, प्रत्युत्पन्ने क्रियते, नोअनागते, व्याख्यानं प्राग्वत्, सा क्रिया भगवन् ! किंस्पृष्टा क्रियते उतास्पृष्टा क्रियते?, गौतम! स्पृष्टा तेजसा स्पर्शनं स्पृष्टं भावे क्तप्रत्ययविधानात् तद्योगाद्या सा स्पृष्टा उच्यते, कोऽर्थः ?-सूर्यतेजसा क्षेत्रस्पर्शनेऽवभासनमुद्योतनंतापनंप्रभासनंचेत्यादिका क्रिया स्यादिति, अथवा स्पृष्टात्-स्पर्शनादिति पञ्चमीपरतया व्याख्येयंन अस्पृष्टाक्रियते,अत्रयावत्पदात्आहारपदानिग्राह्याणि, तत्रेयं सूत्रपद्धति
सेणं भंते! किं ओगाढा अनोगाढा ?, ओगाढा नो अणोगाढा, अत्रापि भावे क्तप्रत्ययविधानादवगाढं-अवगाहनं क्षेत्रे तेजःपुद्गलानामवस्थानंतद्योगाद्यासाऽवगाढा क्रिया, एममनन्तरावगाढपरम्परावगाढसूत्रं, 'साणं भंते ! अणू किजइ बायरा किजइ?, गोअमा! अणूवि बायरावित्ति, सा क्रियाअवभासनादिका किमणुर्वाबादरावा क्रियते?, गौतम ! अणुरपि-सर्वाभ्यन्तरमण्डलक्षेत्रावभासनापेक्षया बादराऽपि-सर्वबाह्यमण्डलक्षेत्रावभासनापेक्षया,ऊर्ध्वाधस्तिर्यकसूत्रविभावनां सूत्रकृदनन्तरमेव करिष्यति, साणंभंते! किंआइंकिजइमझे किजइपज्जवसाणे किजइ?, गोअमा! आइंपिकिजइ मज्झवि किजइपज्जवसाणेवि किज्जइतिगमनसूत्र इवात्रापि भावना
एवं विषयसूत्रमानुपूर्वीसूत्रं षड्दिक्सूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह
मू. (२६६) जंबुद्दीवे णं भंते ! दीवे सूरिआ केवइअंखेत्तं उद्धं तवयंति अहे तिरिअंच गोअमा! एगं जोअणसयं उद्धंतवयंति अट्ठारससयजोअणाइंअहे तवयंति सीआलीसंजोअणसहस्साई दोन्नि अ तेवढे जोअणसए एगवीसंच सद्विभाए जोअणस्स तिरिअंतवयंतित्ति १३ ।
वृ. 'जंबुद्दीवे ण मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम ! ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावत्, अष्टादशशतयोजनान्यधस्तापयतः, कथं?, सूर्याभ्यामष्टासु योजनशतेष्वधोगतेषुभूतलं, तस्माच्च योजनसहने अधोग्रामाः स्युस्तांश्च यावत्तापनात्, सप्तचत्वारिंशद्योजनसहस्राणि इत्यादि प्रमाणं क्षेत्रं तिर्यक् तापयतः, एतच्च सर्वोत्कृष्टदिवसचुःस्पशपिक्षया बोध्यं, तिर्यगदिक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यं, उत्तरतस्तु १८०न्यून ४५ योजनसहस्राणि याम्यतःपुन:पे १८०योजनानि,लवणे तु योजनानि ३३ सहस्राणि३शतानित्रयस्त्रिंशदधिकानियोजनविभागयुतानी।अथमनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपंप्रष्टुं
मू. (२६७) अंतोणंभंते! माणुसुत्तरस्सपव्वयस्सजे चंदिमसूरिअगहगणनक्खत्ततारारुवा णं भंते ! देवा किं उद्घोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारढिईआ गइरइआ गइसमावण्णगा?, गो० अंतोणंमाणुसुत्तरस्स पव्वयस्सजेचंदिमसूरिअजाव तारारूवे तेणं देवा नो उद्धोववण्णगानो कप्पोववण्णगा विमाणोववण्णगाचारोववण्णगानो चारहिईआ गइरइआ गइसमावण्णगा उद्धीमुहकलंबुआपुष्फसंठाणसंठिएहिं जोअणसाहस्सिएहिं तावखेत्तेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org