________________
वक्षस्कारः-१
३७
चीणपिट्ठरासीइ वा जासुअणकुसुमेइ वा किंसुअकुसुमेइ वा पालियायकुसुमेइ वा स्तुप्पलेइ वा रत्तासोएइ वा रत्तकणवीरेइ वा रत्तबंधुजीवेइ वा, भवे एयारूवे?, गोअमा! नो इणढे समझे, ते णं लोहिअगा मणी तणा य एत्तो इट्टतरया चेव कंततरया चेव मणुनतरया चेव मणामतरया चेव वण्णेणं पन्नत्ते'ति, शसरुधिरं-प्रतीतं, उरभ्रः-ऊरणस्तस्य रुधिरं वराहः-शूकरः तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तेनैषामुपादानां, बालेन्द्रगोपकः-सद्योजात इन्द्रगोपकः, सहि वृद्ध-सन् ईषतपाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रावृटकालभावी कीटविशेषः बालदिवाकरः-प्रथममुदगच्छन्सूर्य, स हि उदये रक्तो भवतीति बालपदोपादानं, सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः गुजा-रक्तिका तस्याः अर्द्ध तस्य रागः गुजार्द्धरागः, गुआया हि अर्धमतिरक्तं भवति अर्द्धमतिकृष्णं अतोगुआर्द्धग्रहणं, जात्यहिङ्गुलको व्यक्तः, शिलाप्रवालं-प्रवालनामारत्नविशेषः प्रवालाकुरः-तस्यैवाङ्कुरः, सहिप्रथमोद्गतत्वेनात्यन्तरक्तोभवत्यतस्तदुपादानं, लोहिताक्षमणि म रत्नविशेषः लाक्षारसः-प्रसिद्धः कृमिरागेण रक्तः रम्बलः कृमिरागकम्बलः चीनपिष्टं-सिन्दूरं तस्य राशि, जपाकुसुमकिंशुककुसुमपारिजातकुसुमरक्तोत्पलरक्ताशोकरक्तकणवीररक्तबन्धुजीवाः प्रतीताः, 'भवे एयारूवे' इत्यादि प्राग्वत्।
“तत्थ णंजे ते हालिद्दामणी तणा यतेसिणं अयमेयारवेवण्णावासे प०-से जहानामए पंचगेइ वा चंपगच्छल्लीइ वा चंपगच्छेएइ वा हालिद्दाइ वा हालिद्दाभेएइ वा हालिद्दागुलि-याइवा हलियालियाइ वा हरियालियागुलियाइ वा चिउरेइ वा चिउरंगरागेइ वा वरकणगेइ वा वरकणगनिधसेइ वा वरपुरिसवसणेइ वा अल्लईकुसुमेइ वा चंपगकुसुमेइ वा कोहंडियाकु० कोरटंमल्लदामेइ वा तडउडाकु० वा घोसाडियाकु० वा सुवण्णजूहिया० वा सुहिरण्णियाकु० वा बीअगकु० वा पीयासोएइ वा पीकणवीरेइ वा पीअबंधुजीवेइ वा, भवे एआरूवे ?, गो० ! नो इणढे समढे, ते णं हालिद्दा मणी तणा य एत्तो इतरा चेव जाव वण्णेणं प०।
'तत्रे'त्यादि पदयोजनाप्राग्वत्, चम्पकः-सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्लीसुवर्णचंपकत्वत् चम्पकभेदः-सुवर्णचम्पकच्छेदः हरिद्रा व्यक्ता, हरिद्राभेदो-हरिद्राच्छेदः हरिद्रागुलिका-हरिद्रासारनिवर्त्तिता गुटिका हरितालिका-पृथिवीविकाररूपाप्रतीता हरितालिकाभेदोहरितालिकाच्छेदः हरितालिकागुलिका-हरितालिकासारनिर्वर्तिता गुटिका चिकुरो-रागद्रव्यविशेषः, चिकुरागरागः-चिकुरसंयोगनिमित्तो वस्त्रदौरागः, वरं-प्रधानं यत् कनकं पीतसुवर्णमित्यर्थवरकनकंतस्य निघर्षनिकषोवा-कषपट्टकेरेखारूपः वरपुरुषो-वासुदेवस्तस्यवसनं-वस्त्र, तद्धि किल पीतमेव भवतीति तदुपादानं, अल्कीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुवर्णचम्पककुसुमं कूष्माण्डिकाकुसुमं पुंस्फलीपुष्पं, कोरण्टकमाल्यदाम-कोरण्टकः पुष्पजातिविशेषः स च कण्टासेलिआख्यः सम्भाव्यते तस्य मालायै हितानीति कृत्वा माल्यानि-पुष्पाणि तेषां दाम-माला, समुदाये हि वर्णैत्कटयं भवतीति दामग्रहणं, तडवडा-आउली तस्याः कुसुमंतडवडाकुसुमं, तथा घोषातकीकुसुमंसुवर्णयूथिकाकुसुमंचप्रतीतं, सुहिरण्यिका-वनस्पतिविशेषः, बीअको वृक्षविशेषः प्रतीतस्तस्य कुसुमं, पीताशोकादयो व्यक्ताः, शेषं पूर्ववत् ।
“तत्थणंजे ते सुकिल्ला मणी यतणायतेसिणंअयमेयारूवेवण्णावासे पन्नत्ते, तंजहा-से
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org