________________
३८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १ / ६
जहानामए अंकेइ वा खीरेइ वा खीरपूरेइ वा कोंचावलीइ वा हारावलीइ वा बलायावलीइ वा सारइअबलाहएइ वा धं, धोअरुप्पपट्टेइ वा सालिपिट्ठरासीइ वा कुंदपुप्फरासीइ वा कुमुअरासीइ वा सुक्कछिवाडिआइ वा पेहुणमिजिआइ वा भिसेइ वा मुणालेइ वा गयदंतेइ वा लवंगदलेइ वा पोंडरीयदलेइ वा सिंदुवारमल्लदामेइ वा से आसोएइ वा से अकणवीरेइ वा से अबंधुजीवेइ वा भवे एयारूवे ?, गो० ! नो इमठ्ठे समट्टे, तेणं सुक्किल्ला मणी तणा य इत्तो इट्ठतरा चेव जाव वण्णेणं प ० "
"तत्थ णमित्यादिपदयोजना प्राग्वत्, अङ्को - रत्नविशेषः शङ्खचन्द्रौ प्रसिद्धी कुन्दंपुष्पविशेषः दकं - गङ्गाजलादि दकरजः - उदककणास्ते ह्यतिशुभ्रा भवन्तीत्युपात्ताः, दधिधनोदधिपिण्डः क्षीरं-प्रतीतं, क्षीरपूरं कथ्यमानामतितापादूर्ध्वं गच्छत् क्षीरं क्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रकटार्थाः, आवलिपदोपादानं वर्णोत्कटयप्रतिपादनार्थं, चन्द्रावली-तटागादिषु जलमध्ये प्रतिबिम्बिता चन्द्रपट्टि, शारदिकबलाहकः - शरत्कालभावी मेघः ध्मातधौतरूप्यपटः-ध्मातः-अग्निसम्पर्कतोऽ तिनिर्मलीकृतो धौतो - भूतिखर्टितहस्तसम्मार्जनेनातितेजितो रूप्यमयपट्टः, अन्ये तु व्याचक्षते - ध्मातेन-अग्निसंयोगेन धौतः - शोधितो रूप्यपट्टः, शालिपिष्ठंशालिचूर्णं तस्य राशि- शुक्ला भत्यतस्तराशि कुमुदराशिश्च स्पष्टः, छेवाडीनाम-वल्लादिफलिका साच कचिद्देशविशेषे शुष्का सती अतीव पुञ्जः कुन्दपुष्पदुपादानं, "पेहुणमिंजिका पेहुणं - मयूरपिच्छं तन्मध्यवर्ततिनी मिंजा सा चातिशुक्लेति तदुपन्यासः, शेषं प्राग्वत्, 'भवे एयारूवेइत्यादि भावितार्थं, तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह- "तेसि णं भंते मणीणं तणाण य केरिसए गंधे प० से जहा० कोट्ठपुडाण वा तगरपुडाण वा एलापुडाण वा चोअपुडाण वा चंपगपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चदनपुडाण वा ओसीपुडाण वा मरुअगपुडाण वा जाइपुडाण वा जूहि आपुडाण वा मल्लिआपुडाण वा पहामल्लिआ - पुडाण वा केअइपुडाण वा पाडलपुडाण वा गोमालियापुडाण वा अगरुगपुडाण वा लवंगपुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उब्बिज्जमाणाण वा णिभिज्जमाणाण वा कुट्टिजमाणाण वा रुंचिजमाणाण वा उक्किरिज्जमाणाण वा परिभुंजमाणाण वा भंडाओ भंडं साहरिजमाणाणं उराला मणुण्णा मणोहरा घाणणणनिव्वुइकरा सव्वओ समंता गंधा अभिणिस्सवंति, भवे एयारूवे गोअमा ! नो इणट्टे समट्ठे ।
सिणं मणीय तणाण य इत्तो इट्ठतरए चेव जाव मणामतरए चेव गंधे पन्नत्ते" तेषां जगतीपद्मवरवेदिकावनखण्डस्थानां भदन्त ! मणीनां तृणानां च की शोगन्धः प्रज्ञप्तः ?, भ० – गौ० ! प्राकृतत्वात् से इति बहुवचनार्थ, ते यथा नाम 'ए' इति वाक्यालङ्कारे गन्धा अभिनिश्रवन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटाः तेषां वाशब्दः सर्वत्र समुच्चयार्थः, इह एकस्य पुटस्य प्रायो न ताशो गन्धः प्रसरति गन्धद्रव्य- स्याल्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यं एलाः-प्रतीताः चोअं-गन्धद्रव्यं चम्पकदमनक- कुङ्कुमचन्द नोशीरमरुबकजातीयूथिकाग्लिकासन्नानमल्लिकाकेतकीपाटलानवमालिका अकगुरुल-वङ्गवासकर्पूराणि नवरमुशीरं वीरणं मूलं, अत्र क्वचित् 'हिरिबेरपुडाण वा' इति, तत्र, हीरिबेरपुटानां - वालपुटानां स्नानमल्लिकास्नानयोग्यो मल्लिकाविशेषः एतेषामनुवाते - आघ्रायकविवक्षितपुरुषाणामनुकूलवाते वाति सति उद्भिद्यमानानां - उद्घाट्यमानानां निर्भिद्यमानानां नितरां - अतिशयेन भिद्यमानानां ।
'कोट्टिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International