________________
वक्षस्कारः-४
३६३
वृ. उत्तरसूत्रे पद्मोत्तरेति श्लोकः, पद्मोत्तरः नीलवान् सुहस्ती अञ्जनागिरि अञ्जनादीनां गिरा' वित्यादिना दीर्घः, कुमुदः पलाशः अवतंसः रोचनागिरि, अन्यत्र रोहणागिरि, अत्रापि दीर्घत्वं प्राग्वत्, अथैषां दिग्व्यवस्थां पृच्छन्नाह
मू. (१९६) कहि णं भंते ! मंदरे पव्वए भद्दसालवने पउमुत्तरे नाम दिसाहत्थिकूडे पं० गोअमा! मंदरस्स पव्वयस्स उत्तरपरस्थिमेणंपुरथिमिल्लाए सीआए उत्तरेणं एत्थणंपउमुत्तरेनामं दिसाहत्थिकूडे पन्नत्ते पञ्चजोअणसयाइं उद्धं उच्चत्तेणं पञ्चगाउअसयाइंउव्वेहेणं एवं विक्खम्भपरिक्खेवो भा० चुल्लहिमवंतसरिसो, पासायाण यतंचेव पउमुत्तरोदेवो रायहाणी उत्तरपुरस्थि० मेणं १ । एवं नीलवंतदिसाहत्थिकडे मंदरस्स दाहिणपुरस्थिमेणंपुरथिमिल्लाए सीआए दक्खिणेणं एअस्सवि नीलवंतो देवो रायहाणी दाहिणपुरस्थिमेणं २, एवं सुहस्थिदिसाहत्यिकूडे मंदरस्स दाहिणपुरस्थिमेणंदक्खिणिल्लाए सीओआए पुरथिमेणंएअस्सविसुहत्थी देवो रायहाणी दाहिणपुरथिमेणं ३, एवं चेव अंजणागिरिदिसाहत्थिकूडे मंदरस्स दाहिणपञ्चस्थिमेणं दक्खिणिल्लाए सीओआए पञ्चत्थिमेणं, एअस्सवि अंजणागिरी देवो रायहाणी दाहिणपञ्चत्थिमेणं ४।
एवं कुमुदे विदिसाहत्थिकूडे मंदरस्स दाहिणपञ्चत्थिमेणं पञ्चस्थिमिल्लाए सीओआए दक्खिणेणं एअस्सवि कुमुदो देवो रायहाणी दाहिणपञ्चत्थिमेणं ५, एवं पलासे विदिसाहत्थिकूड़े मंदरस्स उत्तरपञ्चत्थिमेणं पञ्चस्थिमिल्लाए सीओआए उत्तरेणं एअस्सवि पलासो देवो रायहाणी उत्तरपञ्चत्थिमेणं ६ । एवं वडेंसे विदिसाहत्थिकूडे मंदरस्स उत्तरपञ्चत्थिमेणं उत्तरिल्लाए सीआए महानईए पञ्चत्थिमेणं एअस्सवि वडेंसो देवो रायहाणी उत्तरपञ्चस्थिमेणं, एवं रोअणागिरी दिसाहत्थिकूडे मंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीआए पुरत्यिमेणं एयस्सवि रोअणागिरी देवो रायहाणी उत्तरपुरथिमेणं।
वृ. 'कहिण मित्यादि, क्व भदन्त ! मेरौ भद्रशालवने पद्मोत्तरोनाम दिगहस्तिकूटः प्रज्ञप्तः गौतम! मन्दरस्यैशान्यांपौरस्त्यायाः-मेरुतः पूर्वदिग्वर्त्तिन्याः शीताया उत्तरस्यां, अनेनोत्तरदिगवर्तिन्याः शीताया व्यवच्छेदः कृतः, अत्रान्तरे पद्मोत्तरो नाम दिगहस्तिकूटः प्रज्ञप्तः, एशानवापीचतुष्कमध्यस्थप्रासादप्राच्यजिनभनवयोरन्तरालवर्तीत्यर्थः, अतएव दिगहस्तिकूटा अपि मेरुतः पञ्चाशदयोजनातिक्रम एव भवन्ति, प्रासादजिनभवनसमश्रेणिस्थितत्वात्, पञ्चयोजनशतान्य
र्वोच्चत्वेन पञ्चगव्यूतशतान्युद्वेधेन एवमुच्चत्वन्यायेन विष्कम्भः, अत्र विभक्तिलोपःप्राकृतत्वात्, परिक्षेपश्चभणितव्यः, तथाहि-मूले पञ्चयोजनशतानि मध्ये त्रीणियोजनशतानिपञ्चसप्तत्यधिकानि उपरिअर्द्धतृतीयानि योजनशतानित्येवंरूपोविष्कम्भः,तथा मूले पञ्चदशयोजनशतानिएकाशीत्यधिकानि मध्ये एकादशयोजनशतानि षडशीत्यधिकानि किञ्चदूनानि उपरि सप्तयोजनशतान्येकनवत्यधिकानि किञ्चिदूनानीति परिक्षेपः प्रसादानांच एतद्वतिदेवसत्कानांतदेवप्रमाणमिति गम्य यत् क्षुद्रहिमवतकूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिगहस्तिकूटवर्तिप्रासादेष्वपि समानप्रमाणसूचनार्थं, पद्मोत्तरोऽत्रदेवः, तस्य राजधानी उत्तरपूर्वस्यां उक्तविदिग्वतिकूटाधिपत्वादस्येति, अथ शेषेषु उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयन्नाह
_ 'एव नीलवन्त इत्यादि, व्यक्तं, नवरंएवमिति-पद्मोत्तरन्यायेन नीलवन्नाम्नादिगहस्तिकूटः २ मन्दरस्य दक्षिणपूर्वस्यां पौरस्त्यायाः शीतायाः दक्षिणस्यां, ततोऽयं प्राच्यजिनभवनाग्नेय
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only