________________
१७८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/५४
॥१७॥
॥१८॥
॥१९॥
॥२०॥
॥२१॥
॥२२॥
॥२३॥
॥२४॥
॥२५॥
नानाभूमिगवाक्षाढ्यं,विचित्रमणिवेदिकम् । प्रासादं जगदीशस्य, व्यधाच्छ्रीदः पुरान्तरा ।। सामन्तमण्डलीकानां, नन्द्यावर्तादयः शुभाः। प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा ॥
अष्टोत्तरसहस्र तु, जिनानां भवनान्यभुः। उच्चैर्ध्वजाग्रसंक्षुब्धतीक्ष्णांशुतुरगाण्यथ ।
चतुष्पथप्रतिबद्धा, चतुरशीतिरुच्चकैः । प्रासादाश्चाहतां रम्या, हिरण्यकलशैर्बभुः।
सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुवत्। कौबे- सपताकानि, चक्रे स व्यवहारिनाम् ।। दक्षिणस्यां क्षत्रियाणां, सौधानि विविधानि च । अभूवन् सास्त्रगाराणि, तेजांस्यवनिवासिनाम् ।। तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त धुसद्यानसमानविशदश्रियः॥ सामान्यकारुकाणांच, बहि प्राकारतोऽभवत् । कोटिसङ्ख्याश्चतुर्दिक्षु, गृहाः सर्वधनाश्रयाः ।। अपाच्यां च प्रतीच्यांच, कारुकाणां बभुर्गृहाः। एकभूमिमुखास्त्रयस्त्रिंत्रभूमिं यावदुच्छ्रिताः॥
अहोरात्रेण निर्माय, तांपुरी धनदोऽकिरत् । हिरण्यरत्नधान्यानि, वासांस्याभरणानि च । सरांसि वापीकूपादीन्, दीर्धिका देवतालयान् . अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ॥ विपिनानि चतुर्दिक्षु, सिद्धार्थश्रीनिवासके। पुष्पाकारं नन्दनं चाभवन् भूयांसि चान्यतः॥ प्रत्येकं हेमचैत्यानि, जिनाना तत्र रेजिरे।
पवनाहतपुष्पालिपूजितानि द्रुमैरपि। प्राच्यामष्टापदोऽपाच्यां महाशैलो महोन्नतः। प्रतीच्यां सुरशैलस्, कौबेय्यार्मुदयाचलः॥ तत्रैवमभवन् शैलाः, कल्पवृक्षालिमालिताः । मणिरत्नाकराः प्रोच्चैर्जिनावासपवित्रिताः॥
शक्राज्ञया रत्नमयीमयोध्यापरनामतः। विनीतां सुरराजस्य, पुरीमिव स निर्ममे॥
यद्वास्त्यजना देवे, गुरौ धर्मे च सादराः। स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्वितः॥
॥२६॥
॥२७॥
॥२८॥
॥२९॥
॥३०॥
॥३१॥
॥३२॥
॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org