________________
वक्षस्कारः-३
१७९
-
॥३४॥
कलाकलापकुशलाः, सत्सङ्गतिरताः सदा ।
विशदाः शान्तसद्भावा, अहमिन्द्रा महोदयाः॥युग्मम् । ॥३५॥ तत्पुर्यामृषभः स्वामी, सुरासुरनरार्चितः।
जगत्सृष्टिकरो राज्यं, पाति विश्वस्य रञ्जनात्॥ ॥३६॥ अन्वयोध्यमिह क्षेत्रपुराण्यासन् समन्ततः।
विश्वप्रशिल्पिवृन्दघटितानि तदुक्तिभिः॥ इति, सङ्केपेण त्वेतत्स्वरूपं सूत्रकारोऽप्याह-'चामीअरपागारे'त्यादि, चामीकरप्राकारा नानामणिकपिशीर्षपरिमण्डिता अभिरामा अलकापुरी-लौकिकशास्त्र धनदपुरी तत्संकाशातत्सन्निभा प्रमुदितजनयोगान्नगर्यपि 'तात्स्थयात् तद्वयपदेश' इति न्यायात् प्रमुदिता तया प्रक्रीडिताः-क्रीडितुमारब्धवन्तः क्रीडावन्त इत्यर्थः ताशा ये जनास्तद्योगानगर्यपि प्रक्रीडिता, पश्चाविशेषणसमासः, प्रत्यक्षं-प्रत्यक्षप्रमाणेन तस्यानुमानाद्याधिकेन विशेषप्रकाशकत्वात्तजन्यज्ञानस्य सकलप्रतिपत्तॄणां विप्रतिपत्यविषयत्वात्, देवलोकभूता-स्वर्गलोकसमाना, ऋद्धस्तिमितसमृद्धे'त्यादिविशेषणानि प्राग्वत्, इति परिसमाप्ती, नवरं प्रमुदितजनजानपदेति विशेषणं प्रमुदितप्रक्रीडितेति विशेषणस्य हेतुतयोपन्यस्तं तेन न पौरुक्त्यमाशङ्कनीयं ।
नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्ति कतं जातेत्याह
मू. (५५) तत्थणं विनीआए रायहाणीए भरहे नामंराया चाउरंतचक्कवट्टी समुप्पज्जित्था, महया हिमवंतमहंतमलयमंदर जाव रजंपसासेमाणे विहरइ । बिइओ गमो रायवण्णगस्स इमो, तत्थ असंखेज्जकालवासंतरेण उप्पजएजसंसीउत्तमेअमिजाए सत्तवीरिअपरकमगुणपसत्थवण्णसरसारसंघयणतणुगबुद्धिधारणमेहासंठआणसीलप्पगई पहाणगारवच्छायागइए अनेगवयणप्पहाणे तेअआउबलवीरिअजुत्ते अझुसिरघणनिचिअलोहसंकलणारायवइरउसह-संघयणदेहधारी । झस १ जुग २ भिंगार ३ वद्धमाणग ४ भद्दनाणग ५ संख ६छत्त ७ वीअणि ८ पडाग ९ चक्क १० नंगल ११ मुसल १२ रह १३ सोत्थिअ१४ अंकुस १५ चंदा १६ इन्च १७ अग्गि १८ जूय १९ सागर २० इंदन्झय २१ पुहवि २२ पढम २३ कुंजर २४ सीहासण २५ दंड २६ कुम्म २७ गिरिवर २८ तुरगवर २९ वरमउड ३० कुंडल ३१ नंदावत्त ३२ धनु ३३ कोत ३४ गागर ३५ भवणविमाण ३६-अनेगलक्खणपसत्थसुविभत्तचित्तकरचरणदेसभागे उद्धामुहलोमजालसुकुमालणिद्यमउआवृत्तपसत्थलोमविरइअसिरिवच्छच्छन्नविउलवच्छे देसखेत्तसुविमत्तदेहधारीतरुणरविरस्सिबोहिअवरकमलविबुद्धगब्भवण्णए हयपोसणकोससण्णिभपसथपिटुंतणिरुवलेवे पउमुप्पलकुंदजाइजूहियवरचंपगनागपुप्फसारंगतुल्लगंधी।
छत्तीसाअहिअपसत्थपस्थिवगुणेहिंजुत्तेअब्बोच्छिन्नातपत्तेपागउभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदेइव सोमयाए नयनमणनिव्वुईकरे अक्खोभेसागरो वथिमिए धनवइव्व भोगसमुदयसद्दव्वयाए समरे अपराइए परमविक्कमगुणे अमरवइसमाणसरिसरूवे मणुअवई भरइचक्कवट्टी भरहं भुंजइ पण्णट्ठसत्तू।
वृ. 'तत्थण'मित्यादि, तत्र विनीतायां राजधान्यां भरतो नाम राजा, सच सामन्तादिरपि स्यादत आह-चक्रवर्ती स च वासुदेवोऽपि स्यादतश्चत्वारोऽन्ताः-पूर्वापरदक्षिणसमुद्रास्त्रयः चतुर्थोहिमवान् इत्येवंस्वरूपास्तेवश्यतयाऽस्य सन्तीतिचातुरन्तः पश्चाच्चक्रवर्तिपदेन कर्मधारयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org