________________
१६४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४९ गोयमा ! भूमी भविस्सइ इंगालभूआ मुम्मुरअराछारिअमूआ तत्तकवेलभूआ तत्तसमजोइभूआ धुलिबहुलारेणुबहुला पंकबहुला पणायबहुला चलणिबहुलाबहुणंधरणिगोअराणंसत्ताणंदुन्निकमा यावि भविस्सई।
तीसे णं भंते ! समाए भरहे वासे मणुआणं केरिसए आयारभावपडोआरे भविस्सइ ?, गोयमा ! मणुआ भविस्संति दुरूवा दुवण्णा दुगंधा दुरसा दुफासा अनिट्ठा अकंता अप्पिआ, असुभा अमणुना अमनामा हीनस्सरा दीनस्सरा अनिट्ठस्सरा अकंतस्सरा अपिअस्सरा अमणामस्सरा अमणुण्णस्सरा अनादेवजवयणपञ्चायाता निल्लज्जा कूडकवडकलहबंधवेरनिरया मजायातिक्कमप्पहाणा अकजणिचुजुया गुरुनिओगविनयरहिआ य विकलस्वा परूढणहकेसमंसुरोमा काला खरफरूससमावण्णा फुट्टसिरा कविलपलिअकेसा बहुण्हारुणिसंपिणद्धदुईसणिज्जलवा संकुडिअवलीतरंगपरिवेढिअंगमंगाजरापरिणयव्व थेरगणरापविरलपरिसडिअदंतसेढी उब्भडघडमुहाविसमणयणवंकणासावंकवली विगयभेसणमुहादहुविकिटिभसिब्भफुडिअफरुसच्छवी चित्तलंगमंगा कच्छूखसरामिभूआ खरतिक्खणक्खकडूइअविकयतणू टोलगतिविसमसंधिबंधणा उक्कडुअट्ठिअविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिआ कुरूवा कुट्ठाणासणकुसेजकुभोइणो असुइणो अनेगवाहिपीलिअंगमंगा खलंतविब्भलगई निरुच्छाहा सत्तपरिवज्जिता विगयचेट्ठा नट्टतेआअभिक्खणं सीउण्हखरफरुसवायविज्झडिअमलिणपंसुरओगुंडिअंगमंगाबहुकोहमानमायालोभा बहुमोहा असुभदुक्खभागीओसण्णं धम्मसण्णसम्मत्तपरिभट्ठा उक्कोसेणंरयणिप्पमाणमेत्ता सोलसवीसइवासपरमाउसोबहुपुत्तणतुपरियालपणयबहुला गंगासिंधूओ महानईओ वेअटुंच पव्वयं वीसाए बावत्तरिणिगोअबीअंबीअमेत्ता बिलवासिणो मणुआ भविस्संति।
तेणंभंते! मणुआ किमाहारिस्संति?, गोअमा! तेणं कालेणं तेणंसमएणं गंगासिंधूओ महानईओ रहपहमित्तवित्थराओ अक्खसोअप्पमाणमेत्तं जलं वोज्झिहिंति, सेविअ णं जले बहुमच्छकच्छमाइण्णे, नो चेवणं आउबहुले भविस्सइ, तएणं ते मणुआ सूरुग्गमणमुहत्तंसि अ सूरत्थमणमुहुत्तंसिअबिलेहिंतोनिद्धाइस्संति बिले० तामच्छकच्छभेथलाइंगाहेहिंतिमच्छकच्छभे थलाइंगाहेत्तासीआतवतत्तेहिं मच्छकच्छभेहिंइक्कवीसंवाससहस्साई वित्तिंकप्पेमाणाविहरिस्संति
ते णं भंते ! मणुआ निस्सीला निव्वया निग्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खुड्डाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववजिहिति?, गो०! ओसण्णं नरगतिरिक्खजोणिएसुंउववजिहिति।
तीसेणंभंते! समाए सीहा वग्धा विगा दीविआअच्छा तरस्सा परस्सरा सरमसियालबिरालसुणगाकोलसुणगाससगा चित्तगाचिल्ललगाओसण्णंमंसाहारामच्छाहाराखोद्दाहाराकुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उवजिहिति?, गो० ! ओसण्णं नरगतिरिक्खजोणिएसुं० उववञ्जिहिंति, तेणं भंते ! ढंका कंका पीलगा मग्गुगा सिही ओसण्णं मंसाहारा जाव कहिंगच्छिहिंति कहिं उववजिहिंति?, नरगतिरिक्खजोणिएसुंजाव उववजिहिंति।
७. अथ षष्ठारक उपक्रम्यते-'तीसे ण'मित्यादि, तस्यां समायां एकविंशत्या वर्षसहन प्रमिते काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैरेवं गन्धस्पर्शपर्यवैर्यावत् परिहीयमाणः २, दुष्षमादुष्षमा नाम्ना समा कालः प्रतिपत्स्यते हे श्रमण ! हे आयुष्मन्!, अथ तत्र भरतस्वरूपप्रश्नायाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org