________________
वक्षस्कारः-२
१११ त्सरु-खडगादिमुष्टिस्तैः सदृशंतेषामिवेत्यर्थः, तथावरवज्रस्येव-सौधर्मेन्द्रायुधस्येव क्षामोवलितोवलयः संजाता अस्येति वलितो-वलित्रयोपेतो मध्यो-मध्यभागो येषां ते तथा, झषस्येव अनन्तरोक्तस्येवोदरं येषां ते तथा, शुचीनि-पवित्राणि निरुलेपानीति भावः, करणानिचक्षुरादीनीन्द्रियाणि येषांतेतथा।अत्रच ‘पम्हविअडणाभा' इति पदंक्वचिद्वाचनान्तरे प्रसिद्धमपि न व्याख्यातं, गड्गाया आवर्तकः-पयसां भ्रमः स इव प्रदक्षिणावर्तानतुवामावर्ता तरड्गा इव तरङ्गाः तिनः वलयस्ताभिर्भड्गुराःभुग्ना रविकिरणैः तरुणैः-अभिनवैर्बोधितं-उन्निद्रीकृतं सत् आकोशायमानविकचीभवदित्यर्थप तद्वद्गम्भीरा विकटा-विशालानाभिर्येषांतेतथा, विशेषणस्य परनिपातःप्राग्वत्, अस्माच्च निर्देशादनाम्न्यपिसमासान्तः, ऋजुका-अवक्रा समान कापिदन्तुरा संहिता-सन्ततिरूपेण स्थिता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा, अतएवजात्या-प्रधाना तन्वीनतुस्थूरा कृष्णानतुमर्कटवर्णा स्निग्धा-चिक्कणा आदेयादर्शनपथमुपगता सती पुनः पुनराकांक्षणीया।
- उक्तमेव विशेषणद्वारेण समर्थयते-लडहा-सलवणिमा अत आदेया सुकुमारमद्वीअतिकोमला रमणीया-रम्या रोमराजिर्येषां ते तथा, सम्यक् अधोऽधः क्रमेण नते पार्वे येषां ते तथा, सड्गते-देहप्रमाणोचिते पार्वे येषां ते तथा, अत एव सुन्दरपााः सुजातपारा इति पदद्वयं व्यक्तं, तथा मिते-परिमिते मात्रिके-मात्रोपेते एकार्थपदद्वययोगादतीव मात्रान्विते नोचितप्रमाणान्यूनाधिके पीने-उपचिते रतिदे पार्वे येषां ते तथा, अविद्यमानं मांसलत्वेनानुपलक्ष्यमाणंकरण्डकं-पृष्ठवंशास्थिकंयस्यदेहस्यसोऽकरण्डुकः, अत्राल्पत्वेनाभावविवक्षणादेवं निर्देशः, अनुदराकन्येत्यादिवत्, अथवाअकरण्डुकमिवेति व्याख्येयं, कनकस्येवरुचको-रुचिर्यस्य सनिर्मलः-स्वाभाविकागन्तुकमलरहितः सुजातो-बीजाधानादारभ्य जन्मदोषरहितःनिरुपद्रवोज्वरादिदंशाधुपद्रवरहितः एवंविधो यो देहस्तं धारयन्तीत्येवंशीलाः।
-तथा कनकशिलातलवदुज्ज्वलं प्रशस्तंसमतलं-अविषमंउपचितं-मासलं विस्तीर्वाधोऽ-पेक्षयापृथुलं दक्षिणोत्तरतो वक्षः-उरोयेषातेतथा, श्रीवच्छो-लाञ्छनविशेषस्तेनाङ्कितं वक्षो येषां ते तथा, युगसन्निभौ-वृत्तत्वेनायतत्वेन च यूपतुल्यौ पीनौ-मांसलौ रतिदौ-पश्यतां सुभगौ पीवरप्रकोष्ठको-अकृशकलाचिकौ, तथासंस्थिताः-संस्थानविशेषवन्तःसुश्लिष्टाः-सुघनाः विशिष्टाःप्रधानाःघना-निबिडाः स्थिरा-नातिश्लथाः सुबद्धाः-स्नायुभिसुष्टुबद्धाः सन्धयः-अस्थिसन्धानानि ययोस्तौ तथा, पुरवरपरिघवत्-महानगरार्गलावद्वर्तितौ-वत्तौ भुजौ येषां ते तथा, ततः पदद्वयद्वयमीलनेन कर्मधारयः, पुनर्बाहुमवायामतोविशिनष्टि-भुजगेश्वरो-भुजगराजस्तस्यविपुलो यो भोगः-शरीरं तथा आदीयतेद्वारस्थगनार्थं गृह्यत इत्यादनः स चासौ परिघः-अर्गला।
'उच्छूढ'त्ति स्वस्थानादवक्षिप्तो निष्काशितो द्वारपृष्ठभागे दत्त इत्यर्थः, विशेषणव्यस्तता चार्षत्वात्, ततः पूर्वपदेन कर्मधारयः, तद्वद्दी! बाहू येषा ते तथा, न चात्रानन्तरोक्तविशेषणेन पौनरुक्त्यमाशङ्कनीयं, अत्रायामतादर्शनाय प्रस्तुतविशेषणस्य विशिष्य दर्शनात्, रक्ततलौअरुणावधोभागौ उपचितौ-उन्नतौ औपयिकौवा-उचितौ अवपतितौ वा-क्रमेण हीयमानोपचयौ मृदुकौ मांसलौ सुजातावितिपदत्रयंप्राग्वत्, प्रशस्तलक्षणौ अच्छिद्रजालौ-अविरलागुलिसमुदायौ पाणी-हस्तौ येषांतेतषापीवरकोमलवरंगुलीआइति व्यक्तं, आताम्रा-ईषद्रक्तास्तलीनाः-प्रतलाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org