________________
५०२
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७ / ३३०
मू. (३३०)
मासाणं परिणामा होति कुला उवकुला उ हेट्ठिमगा । होति पुर्ण कुलोवकुला अभीभिसय अद्द अनुराहा ।।
वृ. मासानां परिणामानि - परिसमापकानि भवन्ति कुलानि, कोऽर्थः ? - इह यैर्नक्षत्रैः प्रायो मासानां परिसमाप्तय उपजायन्ते माससध्शनामानि च तानि नक्षत्राणि कुलानीति प्रसिद्धानि, तद्यथा - श्राविष्ठो मासः प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमाप्तिमुपैति भाद्रपदः उत्तरभद्रपदया अश्वयुक् अश्विन्या इति, श्रविष्ठादीनि प्रायो मासपरिसमापकानि माससध्शनामानि, प्रायोग्रहणादुपकुलादिभिरपि नक्षत्रैर्मासपरिसमाप्तिर्जायते इत्यसूचिः ।
मू. (३३१) बारस उवकुला तं०-सवणो उवकुलं १ पुव्वभद्दवया उवकुलं रेवई उवकुलं भरणीउवकुलं रोहीणीउवकुलं पुन्नव्वसू उवकुलं उवकुलं अस्सेसा पुव्वफग्गुणी उवकुलं हत्थो उवकुलं साई उवकुलं जेट्ठा उवकुलं पुव्वासाढा उवकुलं । चत्तारि कुलोवकुला, तंजहा - अभिई कुलोवकुला सयमिसया कुलोवकुला अद्दा कुलोवकुला अनुराहा कुलोवकुला ।
कति णं भंते! पुण्णिमाओ कति अमावासाओ पन्नत्ताओ ?, गोअमा ! बारस पुण्णिमाओ बारस अमावासाओ पं०, तं० - साविट्ठी पोट्ठवई आसोई कत्तिगी मग्गसिरी पोसी माही फग्गुणी चेत्ती वइसाही जेट्टा मूली आसाढी, साविट्ठिणि भंते! पुण्णिमासिं कति नक्खत्ता जोगं जोएंति गो० ! तिन्नि नक्खत्ता जोगं जोएंति, तं० - अभीई सवणो घनिट्ठा ३ । पोट्ठवईणि भंते ! पुण्णिमं कइ नक्खत्ता जोगं जोएंति ?, गो० ! तिन्नि नक्खत्ता जोएंति, तं०-सयमिसया पुव्वभद्दवया उत्तरभध्वया, अस्सोइण्णि भंते! पुण्णिमं कति नक्खत्ता जोगं जोएंति ?, गो० ! दो जोएंति तं० - रेवई अस्सिणी अ, कत्तइण्णं दो-भरणी कत्तिआ य, मग्गसिरिन्नं दो-रोहिणी मग्गसिरं च, पोसिं तिन्नि- अद्दा पुणव्वसू पुस्सो, माधिण्णंदो - अस्सेसा मघा य, फग्गुणिं णं दो- पुव्वाफग्गुणी य उत्तराफग्गुणी य, चेत्तिणं दो- हत्थो चित्ता य, विसाहिण्णं दो-साई विसाहा य, जेट्ठामूलिण्णं तिन्नि- अणुराहा जेट्ठा मूलो, आसाढिण्णं दो- पुव्वासाढा उत्तरासाढा ।
साविट्टिणं भंते! पुण्णिमं किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं जोएइ ?, गो० ! कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ, कुलं जोएमाणे धनिट्ठा नक्खत्ते जोएइ उवकुलं जोएमाणे सवणे नक्खत्ते जोएइ कुलोवकुलं जोएमाणे अभिई नक्खत्ते जोएइ, साविट्ठीण्णं पुण्णिमासिं णं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्तत्ति वत्तव्वं सिआ ।
पोट्ठवदिण्णं भंते! पुण्णिमं किं कुलं जोएइ ३ पुच्छा, गो० ! कुलं वा उवकुलं वा कुलोवकुलं वा जोएइ, कुलं जोएमाणे उत्तरभध्वया नक्खत्ते जोएइ उ० पुव्वभध्वया० कुलोव० सयमिसया० नक्खत्ते जोएइ, पोट्ठवइण्णं पुण्णिमं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ कुलेण वा जुत्ता जाव कुलोवकुलेण वा जुत्ता पोट्ठवई पुण्णमासी जुत्तत्तिवत्तव्वं सिया ।
अस्सोइण्णं भंते! पुच्छा, गो० ! कुलं वा जोएइ उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे अस्सिणीनक्खत्ते जोएइ उवकुलं जोएमाणे रेवइनक्खत्ते जोएइ, अस्सोइण्णं पुण्णिमं कुलं वा जोएइ उवकुलं वा जोएइ कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्तत्ति कत्तिइण्णं भंते! पुण्णिमं किं कुलं ३ पुच्छा, गो०! कुलं वा जोएइ उवकुलं वा जोएइ नो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International