________________
वक्षस्कारः-७
५०३
कुलोवकुलंजोएइ, कुलंजोएमाणे कत्तिआनक्खत्तेजोएइ उव-भरणी कत्तिइण्णंजाव वत्तव्वं, मग्गसिरिन्नं भंते ! पुण्णिमं किं कुलं तं चेव दो जोएइ नो भवइ कुलोवकुलं, कुलं जोएमाणे मग्गसिरनक्खत्ते जोएइ उ० रोहिणी मग्गसिरन्नं पुण्णिमं जाव वत्तव्वं सिआ इति।
एवं सेसिआओऽवि जाव आसाढिं, पोसिं जेट्ठामूलिं च कुलं वा उ० कुलोवकुलं वा, ससिआणं कुलं वा उवकुलं वा कुलोवकुलं न भण्णइ।
साविट्ठिण्णं भंते ! अमावासं कति नक्खत्ता जोएंति?, गो० ! दो नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, पोट्ठवइण्णं भंते ! अमावासं कति नक्खत्ता जोएंति ? गोअमा! दो पुव्वाफग्गुणी उत्तराफग्गुणी अ, अस्सोइण्णंभंते ! दो-हत्थेचित्ताय, कतिइण्णंदो-साईविसाहा य, मग्गसिरिन्नंतिन्नि-अणुराहाजेट्ठामूलोअ, पोसिणि दो-पुव्वासाढा उत्तरासाढा, माहिण्णं तिन्नि-अभिईसवणोधणिट्ठा, फग्गुणिं तिन्नि-सयमिसयापुब्वभध्वया उत्तरभध्वया, चेत्तिण्णं दो-रेवई अस्सिणी अ, वइसाहिण्णं दो-भरणी कत्तिआ य, जेट्ठामूलिण्णं दो-रोहिणी मग्गसिरं च, आसाढिण्णं तिन्नि-अद्दा पुनव्वसू पुस्सो इति।
साविट्ठिण्णं भंते! अमावासं किं कुलंजोएइ उवकुलंजोएइ कुलोवकुलं जोएइ?, गो० कुलं वा जोइए उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महानखत्ते जोएइ, उवकुलं जोएमाणे अस्सेसानक्खत्ते जोएइ, साविट्टिण्णं अमावासं कुलं वा जोएइ उवकुलं वा जोएइ, कुलेण वाजुत्ता उवकुलेण वा जुत्ता साविट्ठीअमावासा जुत्तत्तिवत्तव्वं सिआ, पोट्ठवईण्णं भंते! अमावासंतंचेवदो जोएइ कुलं वाजोएइ उवकुलं०, कुलंजोएमाणे उत्तराफग्गुणीनक्खत्ते जोएइ उव० पुवाफग्गुणी, पोट्टवइण्णं अमावासं जाव वत्तव्वं सिआ, मग्गसिरिन्त चेव कुलं मूले नक्खत्तेजोएइ उ० जेट्ठा कुलोवकु० अनुराहाजावजुत्तत्तिवत्तव्वंसिआ, एवंमाहीए फग्गुणीए आसाढीए कुलं वा उवकुलं वा कुलोवकुलं वा, अवसेसिआणं कुलं वा उवकुलं वाजोएइ । जया णंभंते ! साविट्ठी पुण्णिमा भवइ तयाणं माही अमावासा भवइ ?,
जया णं भंते ! माहीपुण्णिमा भवइ तयाणं साविट्ठी अमावासा भवइ ?, हंता! गो०! जयाणं साविट्ठीतं चेव वत्तव्वं, जयाणं भंते! पोट्ठवई पुण्णिमा भवइ तयाणं फग्गुणीअमावासा भवइ जयाणं फग्गुणी पुण्णिमा भवइ तयाणं पोट्टवई अमावासा भवइ ?, हंता ! गोअमा! तं चेव, एवं एतेणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ नेअव्वाओ-अस्सिणी पुण्णिमा चेत्ती अमावासा कत्तिगी पुण्णिमा वइसाही अमावासा मग्गसिरी पुण्णिमा जेट्ठामूली अमावासा पोसी पुण्णिमा आसाढी अमावासा ।
वृ. कुलानामधस्तनानि नक्षत्राणि श्रवणादीनि उपकुलानि कुलानां समीपमुपकुलं तत्र वर्तन्ते यानि नक्षत्राणि तान्युपचारादुपकुलानीतिव्युत्पत्तेः, यानि कुलानामुपकुलानांचाधस्तनानि तानि कुलोपकुलानि, अभिजिदादीनि द्वादशोपकुलानि, तद्यथा-श्रवणः उपकुलं पूर्वभद्रपदा उपकुलंरेवती उपकुलं भरणीउपकुलं रोहिणीउपकुलंपुनर्वसू उपकुलंअश्लेषाउपकुलंपूर्वाफाल्गुनी उपकुलं हस्तः उपकुलं स्वाति उपकुलंज्येष्ठा उपकुलं पूर्वाषाढा उपकुलं, चत्वारि कुलोपकुलानि तद्यथा-अभिजित् कुलोपकुलं शतभिषक् कुलोपकुलं आर्द्रा कुलोपकुलं अनुराधा कुलोपकुलं, कुलादिसंज्ञाप्रयोजनं तु
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org