________________
वक्षस्कारः-७
४४७
षण्मासः-प्रागुक्तयुक्तयाअयनविशेषो ज्ञातव्यः, एतत् द्वितीयस्यषण्मासस्य पर्यवसानं त्र्यशीत्यधिकशततमाहोरात्रत्वात्, एषआदित्यः संवत्सरः-आदित्यचारोपलक्षितः संवत्सरइति, इत्यनेन नक्षत्रादिसंवत्सरव्युदासः, एतच्चादित्यस्य संवत्सरस्य पर्यवसानं चरमानयचरमदिवसत्वात् इति समाप्तं मुहूर्तगतिद्वारम्, तत्सम्बद्धाच्च दृष्टिपथवक्तव्यताऽपि ।
अथाष्टमं दिनरात्रिवृद्धिहानिद्वारं निरूप्यते
मू. (२५९) जया णं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ?, गोअमा! तयाणं उत्तमकट्ठपत्ते उक्कोसएअट्ठारसमुहुत्ते दिवसे भवइजहन्निआदुवालसमुहुत्ता राई भवइ, सेनिक्खममाणे सूरिए नवं संवच्छरंअयमाणे पढमंसि अहोरत्तंसि अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ।
जया णं भंते ! सरिए अभंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ तयाणं केमहालए दिवसे हेमहालिया राईभवइ ?, गो०! तयाणं अट्ठारसमुहत्ते दिवसेभवइ दोहिंएगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहि अ एगट्ठिभागमुहुत्तेहिं अहिअत्ति, से निखममाणे सूरिए दोचंसि अहोरत्तंसि जाव चारं चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ ?, गोयमा तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ चउहि एगसट्ठिभागमुहुत्तेहिं अहिसत्ति, एवं खलु एएणंउवाएणंनिक्खममाणे सूरिएतयाणंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे दो दो एगहिभागमुहुत्तेहिं मंडले दिवसखित्तस्स निब्बुद्धमाणे २ रयणिखित्तस्स अमिवद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइत्ति।
जया णं सूरिए सव्वबंभंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वब्भंतरंमंडलं पणिहाय एगेणं तेसीएणं राइंदिअसएणं तिन्नि छावठे एगसट्ठिभागमुहत्तसए दिवसखेत्तस्स निब्बुद्धत्ता रयणिखेत्तस्स अभिवुद्धत्ता चारं चरइत्ति।।
___ जया णं भंते ! सूरिए सव्वाबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं केमहालए दिवसे केमहालिया राई भवइ ?, गोअमा! तया णं उत्तमकट्टपत्ता उक्कोसिआ अट्ठारसमुहुत्ता राई भवइजहन्नएदुवालसमुहुत्तेदिवसेभवइत्ति, एसणं पढमे छम्मासे एसणं पढमस्स छम्मासस्स पज्जवसाणे । से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारंचरइ, जया णं भंते ! सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरइ तया गं केमहालए दिवसे भवइ हेमहालिया राई भवइ ?, गो० ! अट्ठारसमुहुत्ता राई भवइ दोहिं एगसट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोव्वंसि अहोरत्तंसि बाहिरतचं मंडलं उवसंकमित्ता चारं चरइ।।
___ जयाणं भंते! सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरइ तयाणं केमहालए दिवसे भवइ हेमहालिया राई भवइ?, गो०! तयाणं अट्ठारसमुहुत्ता राई भवइचउहि एगसट्ठिभागमुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ चउहिं एगसट्ठिभागमुहुत्तेहिं अहिए इति ।
___ एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे संकममाणे दो दो एगसट्ठिभागमुहुत्तेहिं एगमेगे मंडले रयणिखेत्तस्स निवुद्धेमाणे २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org