________________
वक्षस्कारः-२
१५९
जात्याश्रयणात्, व्यक्त्या तु तेऽसङ्ख्याताः, निजकपरिवाराः-सहवर्तिस्वपरिकराः नेतव्याः । ततः शक्रः किं करोतीत्याह
'तए णं०, ततः शक्रो देवन्द्रो देवराजः तान् बहून् भवनपत्यादीन् देवान् एवमवादीत्-क्षिप्रमेव-निर्विलम्बमेव भो देवानां प्रिया !-देवान्-स्वामिनोऽ-नुकूलाचरणेन अनुप्रीणन्ति इति देवानुप्रियाः नन्दनवनात् सरसानि स्निग्धानि नतु रूक्षाणिगोशीर्षं गोशीर्षनाम्ना वरचन्दनंत्तस्य काष्ठानिसंहरत–प्रापयत संहत्य चतिम्रचितीः कारयत-एकां भगवतस्तीर्थकरस्य एकांगणधराणांएकामवशेषानामनगारानामति।'तएणं०, अत्रायंआवश्यकवृत्याधुक्तश्चितारचनदिग्विभागः-नन्दनव-नानीतचन्दनदा-रुभिर्भगवतः प्राच्या वृत्तां चितां गणधरानामपाच्यां व्यस्रांशेषसाधूनांप्रतीच्यांचतुरस्रांसुराश्चक्रुरिति, नन्वावश्यकादाविक्ष्वाकूणां द्वितीया चितोक्ता इह तु गणधराणां कथमिति उच्यते, अत्र प्रधानतया गणधरानामुपादानेऽप्युपलक्षणाद् गणधरप्रभृतीनामिक्ष्वाकूणां द्वितीया चिता ज्ञेयेति न काऽप्याशङ्का, ततश्चितारचनानन्तरं शक्रः किं करोतीत्याह-ततः क्षीरोदकसंहरणानन्तरं स शक्रः किं करोतीति दर्शयति
__ 'तएण'मित्यादि, ततः शक्रस्तीर्थकरशरीरकंक्षीरोदकेन स्नपयतिस्नपयित्वागोशीर्षवरचन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको-वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयतेतंहंसनामकंपटशाटकं निवासयति, परिधापयतीत्यर्थः,पुरिधाप्यचसर्वालङ्कारविभूषितं करोति, 'तएणमित्यादि, ततस्ते भवनपत्यादयो देवा गणधरानामनगाराणांच शरीराणि तथैव चक्रु, अहतानि-अखण्डितानि दिव्यानिवर्याणिदेवदूष्ययुगलानि निवासयन्ति, शेषव्यक्तं
'तए ण'मित्यादि, ततः शक्रो भवनपत्यादीनेवमवादीत्-क्षिप्रमेव भो देवानुप्रिया ! ईहामृगादिभक्तिचित्रास्तिन शिबिका विकुर्खत, विकुर्ख इति सौत्रो धातुस्तस्माद्रूपसिद्धि, शेषं स्पष्टं, 'तएण'मित्यादि, ततः शक्रोभगवच्छरीरं शिबिकायामारोहयतिमहद्धर्याचचितिकास्थाने नीत्वा चितिकायां स्थापयति शेषं स्पष्टं, 'तए ण'मित्यादि, ततः स शक्रोऽग्निकुमारान देवान शब्दयति-आमन्त्रयति शब्दापयित्वा एवमवादीत्-भो अग्निकुमारा! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चाग्निकार्य विकुर्वत विकुर्वित्वा एतामाज्ञप्तिकां-आज्ञां प्रत्यर्पयत, शेषं व्यक्तं । 'तए णं अग्गिकुमार देवा' इत्यादि, व्याख्यातप्रायमेव,
'तएणंसे सक्के इत्यादि, एतत्सूत्रद्वयमपि व्यक्तं, उज्ज्वालयत-दीपयत तीर्थकरशरीरकं यावदनगारशरीरकाणि च मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत, अग्निसंस्कृतानि कुरुतेति, ‘तएणं०, ततः सशक्रो भवनपत्यादिदेवानेमवादीत्-भो देवानुप्रियास्तीर्थकरचितिकायां यावदनगार- चितिकायां च अगुरुं तुरुकं-सिल्हकं घृतं मधु च एतानि द्रव्याणि कुम्भारशः-अनेककुम्भ- परिमाणानि भाराग्रशः-अनेकविंशतितुलापरिमाणानि अथवा पुरुषोत्क्षेपणीयो भारः सोऽग्रं-परिमाणं येषां तेभाराग्राः ते बहुशोभाराग्रशः संहरतेति प्राग्वत्, अथ मांसादिषुध्मापितेषु अस्थिष्ववशिष्टेषु शक्रः किं चक्रे इत्याह
तए ण मित्यादि, स्पष्टं, नवरं क्षीरोदकेन-क्षीरसमुद्रानीतजलेन निर्वापयत, विध्यापयतेत्यर्थः, अथास्थिवक्तव्यतामाह-'तएण'मित्यादि, ततश्चितिकानिर्वापणादनुभगवतस्तीर्थकरस्योपरितनं दक्षिमं सक्थि दाढामित्यर्थः शक्रो गृह्णाति ऊर्ध्वलोकवासित्वात् दक्षिणलोकार्द्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org