________________
४५०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५९ ण' मित्यादि, एतच्च प्रागुक्तार्थम्, अथात्र द्वितीयं मण्डलं पृच्छन्नाह-'जया ण'मित्यादि, यदा भगवन् ! सूर्य सर्वबाह्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा किंप्रमाणो दिवसो भवति, किंप्रमाणा रात्रिर्भवति?, गौतम ! अष्टादशमुहूर्ता द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना रात्रिर्भवति, द्वादशमुहूर्तो द्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिको दिवसो भवति, भागयोन्यूनाधिकत्वकरणयुक्ति प्राग्वत्, अथ तृतीयण्डलप्रश्नायाह
___ से पविसमाणे त्तिप्राग्वत्, प्रश्नसूत्रमपितथैव, उत्तरसूत्रे गौतम! तदाअष्टादशमुहूर्ता द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यां इत्येवं चतुर्भि-चतुःसङ्ख्याकैमुहूर्तेकषष्टिभागैरूना रात्रिर्भवति, द्वादशमुहूर्त्तश्च तथैव चतुर्भिर्मुहूर्तेकषष्टिभागैरधिको दिवसो भवति, उक्तातिरिक्तेषुमण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवं-मण्डलत्रयदर्शितरीत्या एतेनानन्तरोक्तेनोपायेनप्रतिमण्डलंदिवसरात्रिसत्कमुहूर्तेकषष्टिभागद्वयवृद्धिहानिरूपेण प्रविशन् जंबूद्वीपे मण्डलानि कुर्वन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं संक्रमन् २ द्वौ द्वौ मुहूर्तेकषष्टिभागौ एकैकस्मिन् मण्डले रजनिक्षेत्रस्य निवर्द्धयन् २ दिवसक्षेत्रस्यतावेवाभिवर्द्धयन् २ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति, अत्रापि सर्वमण्डलेषुभागानांहानिवृद्धि निर्दिशन्नाह
'जया ण' मित्यादि, यदा भगवन् ! सूर्य सर्वबाह्यात् सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदासर्वबाह्यंमण्डलं प्रणिधाय-मर्यादीकृत्य तदर्वाकतना द्वितीयान्मण्डलादारभ्येत्यर्थः एकेनत्र्यशीत्यधिकेनरात्रिन्दिवशतेनत्रीणि षट्षष्ट्यधिकानिमुहूर्तेकषष्टिभागशतानिरजनिक्षेत्रस्य निवर्द्धय २ दिवसक्षेत्रस्य तान्येवाभिवर्द्धय २ चारं चरति एष चाहोरात्र उत्तरायणस्य चरम इत्यादि निगमयन्नाह- 'एस णमित्यादि प्राग्वत् ॥अथ नवमंतापक्षेत्रद्वार
मू. (२६०) जया णं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिआतावखित्तसंठिई पन्नत्ता?, गो! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआतावखेत्तसंठिई पन्नत्ताअंतो संकुआबाहिं वित्थडा अंतो वट्टा बाहिं विहुला अंतो अंकमुहसंठिआबाहिं सगडुद्धीमुहसंठिआ उत्तरपासे णं तीसे दो बाहाओ अवडिआओ हवंति पणयालीसं २ जोअणसहस्साइं आयामेणं, दुवे अणं तीसे बाहाओ अणवडिआओ हवंति, तंजहा-सव्वब्भंतरिआ चेव बाहा सब्बबाहिरिआ चेव बाहा, तीसे णं सव्वब्भंतरिआ बाहा मंदरपव्वयंतेणं नवजोअणसहस्साई चत्तारि छलसीए जोअणसए नव य दसभाए जोअणस्स परिक्खेवेणं,
एसणं भंते! परिक्रोवविसेसेकआहिएति वएजा?, गोअमा! जेणं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे आहिएति वदेज्जा, तीसेणंसव्वबाहिरिआबाहा लवणसमुदंतेणंचउनवईजोअणसहस्साइंअट्ठसढेजोअणसए चत्तारि अदसभाए जोअणस्स परिक्खेवेणं ।
सेणंभंते! परिक्खेवविसेसेकओआहिएतिवएजा?, गो०! जेणंजंबुद्दीवस्स परिक्खेवे तंपरिक्खेवं तिहिं गुणेत्ता दसहि छेत्ता दसभागे हीरमाणे एस णं परिक्खेवविसेसे आहिएत्ति वएज्जाइति।तयाणंभंते! तावखित्ते केवइअंआयामेणंपं०?, गो०! अट्टहत्तरिंजोअणसहस्साई तिन्नि अतेत्तीसे जोअणसए जोअणस्स तिभागं च आयामेणं पन्नत्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org