________________
२४६.
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/९३ वृ. 'पढमणसरीसर ईसर इत्यादि, हे प्रथमनरेश्वर ! हे ऐश्वर्यधर ! हे महिलिकासहस्राणां-चतुःषष्टिस्त्रसहस्राणां हृदयेश्वर-प्राणवल्लभ देवशतसहस्राणां-रत्नाधिष्ठातृमागधतीर्थाधि-पादिदेवलक्षाणामीश्वर ! चतुर्दशरलेश्वर ! यशस्विन् इति तृतीयगाथार्थः । मू. (९४) सागरगिरिमेरागं उत्तरवाईणममिजिअंतुमए।
ता अम्हे देवाणुप्पिअस्स विसए परिवसामो॥ वृ.तथा 'सागर' इत्यादि, सागरः-पूर्वापरदक्षिणाख्यः समुद्रः गिरि-क्षुद्रहमाचलस्तयोमर्यादा-अवधिर्यत्र तत्तथा, उक्तदिकत्रयेसमुद्रावधिकमुत्तरतो हिमाचलावधिकं, उत्तरापाचीनंउत्तरार्द्धदक्षिणार्द्धभरतंपरिपूर्णभरतमित्यर्थः, त्वयाऽभिजितं, यदत्रभरतस्य हिमवदिरिपर्यन्तता व्याख्याता तदवश्यं साधयिष्यमाणत्वेन भाविनि भतूवदुपचार' इति न्यायात्, अन्यथा नवनिधिपते चतुर्दशरलेश्वरइत्यादिविशएषणानामप्यनुपपत्ति, नवनिधीनांतथा सम्पूणचतुर्दशरलानामथैव सम्पत्स्यमानत्वात्, ता-तस्माद् वयं देवानुप्रिंयस्य विषये परिवसामः, युष्माकं प्रजारूपाः स्म इत्यर्थः, इति चतुर्थगाथार्थः।
मू. (९५) अहो णं देवाणुप्पिआणं इद्धी एवं चेव जाव अभिसमण्णागए, तं दिट्ठा णं देवाणुप्पिआणं इद्धी एवं चेव जाव अभिसमण्णागए, तं खामेमु णं देवाणुप्पिआ! खमंतु णं देवाणुप्पिआ! खंतुमरुहंतुणंदेवाणुप्पिआ!णाइ भुजोर वंकरणयाएत्तिकट्ठपंजलिउडापायवडिआ भरहं रायं सरणं उविंति । तएणं से भरहे राया तेसिं आवाडचिलायाणं अग्गाइं वराइं रयणाई पडिच्छंति र त्ता ते आवाडचिलाए एवं वयासी-गच्छइणंभो तुब्भे ममं बाहुच्छायापरिग्गहिया निब्भया निरुब्बिग्गा सुहंसुहेणं परिवसह, नत्थि भे कत्तोवि भयमस्थित्तिकटु सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता पडिविसजेइ।
तएणं से भरहे राया सुसेणं सेनावइंसद्दावेइ २ ता एवं वयासी-गचछाहिणंभोदेवाण! दोचपि सिंधूए महानईए पञ्चत्थिमं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि २ ता अग्गाईवराईरयणाई पडिच्छाहिर तामम एअमाणत्तिअंखिप्पामेवपच्चप्पिणाहि जहा दाहिणिल्लस्स ओयवणं तहा सव्वं भाणिअव्वं जाव पञ्चनुभवमाणा विहरंति।।
वृ.तथा अहो इति आश्चर्ये देवानुप्रियाणां ऋद्धिद्युतिर्यशो बलं वीर्यं पुरुषकारः पराक्रमः एतेषां व्याख्यानं प्राग्वत्, ऋद्ध्यादीन्याश्चर्यकारीणि कुत इत्याह-दिव्या सर्वोत्कृष्टा देवस्येव द्युति, एवं दिव्यो देवानुभावोदेवानुभागोवा लब्धः-प्राप्तःअभिसमन्वागतो देवपादैरित्यध्याहार्य, परतः श्रुतेऽपि गुणातिशयेआश्चर्योत्पत्ति स्यात् टेतु सुतरामित्याशयेनाह-तद्दष्टा देवानुप्रियाणां ऋद्धिः-सम्पत्, चक्षुप्रत्यक्षेणानुभूतेत्यर्थः, दृष्टिमित्यादि वाच्यं, यावदभिसमन्वागत इति पदं, यावत्पदसंग्रहस्तु ‘इड्डी जसे बले वीरिए' इत्यादिकोऽनन्तरोक्त एव, तत्क्षमयामो देवानुप्रिया वयं, सानुशयाशयत्वात् स्वबालचेष्टितं क्षमन्तां देवानुप्रियाः !, क्षन्तुमर्हन्ति-क्षमा कर्तु योग्या भवन्ति देवानुप्रियाः महाशयत्वात्, अत्र प्राकृतत्वाद्वर्तमानार्थे पञ्चमी, 'नाइ'त्ति नैव आइंइति निपातोऽवधारणे भूय एवंकरणतायै सम्पत्स्यामह इति शेषः, अत्र ताकारः प्राकृतशैलीभवः, इति कृत्वा प्राञ्जलिकृताः पादपतिता भरतं राजानं शरणमुपयान्ति, अथ प्रसादाभिमुखभरतकृत्यमाह- 'तएणंसे भरहे राया तेसिंआवाडचिलायाण०, ततःसभरतो राजा तेषामापात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org