________________
२३०
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३/८०
अपरिभूआ सूरा वीरा विक्कता विच्छिण्णविउलबलवाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि होत्या । तए णं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूइं उप्पाइअसयाई पाउब्भवित्था, तंजहा-अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुष्पंति अभिक्खणं २ आगास देवयाओ नच्चंति, तए णं ते आवाडचिलाया विसयंसि बहूइं उप्पाइ असयाई पाउब्भूयाई पासंति पासित्ता अन्नमन्नं सद्दावेति २ त्ता एवं वयासी
एवं खलु देवाणुप्पि ! अम्हं विसयंसि बहूइं उप्पाइ असयाई पाउब्भूआई तंजहा-अकाले गजिअं अकाले विजउआ अकाले पायवा पुष्पंति अभिक्खणं २ आगासे देवयाओ नांति, तंण नज्जइ णं देवाणुप्पि ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सईत्तिकट्टु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयल पल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिट्ठिआ झिआयंति ।
तए णं से भरहे राया चक्करयणदेसिअमग्गे जाव समुद्दरवभूअं पिव करेमाणे २ तिमिसगुहाओ उत्तरिल्लेणं दारेणं नीति ससिव्व मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअं एज्जमाणं पासंति २ त्ता आसुरुत्ता रुट्ठा चंडिक्किआ कुविआ मिसिमिसेमाणा अन्नमन्नं सद्दावेति २ त्ता एवं वयासी
एस णं देवा० ! केइ अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरिं विरिएणं हव्वमागच्छइ तं तहा णं धत्तामो देवा० ! जहा णं एस अम्हं विसयस्स उवरिं विरिएणं नो हव्वमागच्छइत्तिकट्टु अन्नमन्नस्स अंतिए एअमठ्ठे पडिसुर्णेति २ त्ता सण्णद्धबद्धवम्मियकवआ उप्पीलिअसरासणपट्टिआ पिणद्धगेविजा बद्धआविद्धवीमलवरचिंधपट्टा गहि आउहप्पहरणा जेणेव भरहस्स रन्नो अग्गाणीअं तेणेव उवागच्छंत २ त्ता भरहस्स रन्नो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था ।
तए णं ते आवाडचिलाया भरहस्स रन्नो अग्गाणीअं हयमहिअपवरवीरघाइ अविवडिअचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसिं पडिसेहिंति ।
वृ. 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले - तृतीयारकप्रान्ते तस्मिन् समये - यत्र भरत उत्तरभरतार्द्धविजिगीषया तमिस्रतो निर्याति, उत्तरार्धभरतनाम्नि वर्षे -क्षेत्रे आपाता इति नाम्ना किराताः परिवसन्ति, आढ्या - धनिनः हप्ता - दपवंतः वित्ताः - तज्जातीयेषु प्रसिद्धाः विस्तीर्णविपुलानि - अतिविपुलानि भवनानि येषां ते तथा शयनासनानि प्रतीतानि यानानिरथादीनि वाहनानि-अश्वादीनि आकीर्णानि - गुणवन्ति येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, बहु-प्रभूतं धनं - गणिमधरिममेयपरिच्छेद्यभेदात् चतुर्विधं येषां ते तथा, बहु- बहुनी जातरूपरजतेस्वर्णरूप्ये येषां ते तथा ततः पदद्वयस्य कर्मधारयः, आयोगो-द्विगुणादिवृद्धयर्थं प्रदानं प्रयोगश्च कलान्तरं तौ संप्रयुक्ती - व्यापारिती यैस्ते तथा, विच्छर्द्दिते त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छद्दे वा - सविस्तारे बहुप्रकारत्वात् प्रचुरे - प्रभूते भक्तपानेअन्नपानीये येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः गवेलका - उरभ्राः एते प्रभूता येषां ते तथा ततः पतद्वयस्य कर्मधारयः, बहुजनेनापरिभूताः सूत्रे षष्ठी आर्षत्वात्, सूराः प्रतिज्ञातनिर्वहणे दाने वा वीराः संग्रामे विक्रान्ता भूमण्डलाक्रमणसमर्था विस्तीर्णविपुलेअतिविपुले बलवाहने - सैन्यगवादिके दुःखानाकुलत्वात् येषां ते तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org