________________
२६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/४ वर्णकग्रन्थविस्तरः प्रज्ञप्तः, तद्यथेत्युपदर्शने, 'वइरामये'त्यादि, 'वइरामया नेमा' इत्यादिक एव' मिति अनेन प्रकारेण यथाजीवाभिगमे पद्मवरवेदिकावर्णकविस्तर उक्तः तथा बोध्यइतिशेषः, स च कियत्पर्यन्त इत्याह-यावदर्थ पद्मवरवेदिकाशब्दस्यार्थनिर्वचनं, ततोऽपि कियत्पर्यन्त इत्याह-'जाव धुवा नियया सासया 'जाव निच्चा' इति, सच समग्रपाठोऽयं
____ 'वइरामया नेमा रिट्ठामया पइट्टाणा वेरुलियामया खंभा सुवण्णमया फलगा लोहियक्खमईओ सूईओ वइरामई संधी णाणामणिमया कलेवरा नानामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडाअंकामया पक्खा पक्खबाहाओय जोइरसामया वंसा वंसकवेल्लुयायरययामईओपट्टियाओजायसवमईओओहाडणीओवइरामईओउवरिं पुंछणीओ सव्वसेइ रययामएछायणे, साणंपउमवरवेइया एगमेगेणं हेमजालेणंएगमेगेणंकणगवक्खजालेणं एगमेगेणं खिंखिणीजालेणंएगमेगेणंघण्टाजालेणंएगमेगेणंमुत्ताजालेणं एगमेगेणंमणिजालेणं एगमेगेणंकणगजालेणंएगमेगेणं रयणजालेणं एगमेगेणंपउमजालेणंसव्वरयणामएणंसव्वओ समंता संपरिक्खित्ता, तेणंजाला तवणिज्जलंवूसगा सुवण्णपयरगमंडियानानामणिरयणहारद्धहारउवसोभियसमुदया ईसिमण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्जमाणाएइज्जमाणापलंवमाणा पलंवमाणापझंमाणापझंझमाणाओरालेणंमणुण्णेणंमनहरेणं कण्णमणनिव्वुइकरेणंसद्देणं ते पएसेसव्वओ समंताआपूरेमाणा सिरीए अईव २ उवसोभेमाणा २चिट्ठति।तीसेणंपउमवरवेइयाएतत्थ तत्थ देसेतहिं तहिं बहवे हयसंघाडागयसंघाडानरसंघाडा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव्वसंघाडा वसहसंघाडा सव्वरयणामयाजाव पडिरूवा, एवं पंतीओवि विहीओवि मिहुणगाइवि ८।
तीसे मं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहुईओ पउमलयाओ नागलयाओ असोगलयाओचंपगलयाओवणलयाओ वासंतीलयाओअइमुत्तलयाओकुंदलयओसामलयाओ निच्चं कुसुमियाओ निचं मउलियाओ निचं लवइयाओ निच्चं थवइयाओ निचं गुलइयाओ निचं गुच्छिआओ निच्चं जमलियाओ निच्चं जुअलियाओ निच्चं विणमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपडिमंजरिवडिंसगधरीओनिच्चं कुसुमियमउलियलवइयथवइयगुलइय-गुच्छियजमलिअजुअलियविणमियपणमियसुविभत्तपडिमंजरीवडिंसगधरीओ सव्वरयणामईओ अच्छा जाव पडिरूवा । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहवे अक्खयसोत्थिया प० सव्वरयणामया अच्छा जाव पडिरूवा, से केणत्येणं भंते ! एवं वुच्चइ-पुउमवरवेइया (२)?, गा०! पउमवरवेइयाए तत्थतत्थ देसेतहिं तहिं वेइयासु वेइयाबाहासुवेइयापुडंतरेसुखंभेसुखंभबाहासु खंभसीसेसु खंभपुडतरेसु सूईसु सूइमुहेसु सूईफलएसु सुऊपुडंतरेसु पक्खेसु पक्खबाहासुबहूइं उप्पलाइंपउमाइंकुमुयाइंसुभगाईसोगंधियाइंपोंडरीयाइंसयवत्ताइंसहस्सवत्ताईसब्बरयणामयाई अच्छाइं जाव पडिरूवाइं महावासिक्कछत्तसमाणाइं पन्नत्ताइं समणाउसो!, पउमवरवेइया णं भंते! किं सासया असासया?, गो०! सिअसासया सिअअसासया, (से केणटेणं०?) गोअमा दव्वट्ठयाए सासया वण्णपज्जवेहिंगंधप० रसप० फासप० असासया, से तेणटेणं एवंबुच्चइ-सिय सासया सिय असासया।
पउमवरवेइया णं भंते ! कालओ केवचिरं होइ, गोअमा ! न कयाई नासी न कयाइं न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org