________________
वक्षस्कारः-३
२४१
एतच्छत्रच्छायसमाश्रितानां हि विषादिदोषाअपि न प्रभवन्तीति विशेषः, तपोगुणैः-पूर्वजन्माचीर्णतपोगुणमहिम्रा लब्धं भरतेन। मू. (८६) अहयं बहुगुणदानं उऊण विवरीअसुहकयच्छायं ।
छत्तरयणं पहाणं सुदुल्लहं अप्पपुण्णाणं॥ वृ.अथगाथाबन्धेन विशेषणान्याह विचित्रत्वात्सूत्रकारप्रवृत्तेः,अहतं-नकेनापियोधमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानां-एश्वर्यादीनां दानं यस्य तत्तथा, ऋतूनां-हेमन्तादीनां विपरीताअथवा आर्षत्वात् षष्ट्यर्थे पञ्चमीव्याख्यानेन ऋतुभ्यो विपरीता उष्णौ शीता शीत? उष्णाअत एव कृतसुखा छाया यस्य, सूत्र क्तान्तस्य परनिपातो 'जातिकालसुखादेर्नवा' इत्यनेन विकल्पविधानात्, छत्रेषु रत्न-उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात्, सुदुर्लभमल्पपुण्यानामिति।
मू. (८७) पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुल्लहतरं वग्धारिअमल्लदामकलावं सारयधवलब्भरययणिगरप्पगासंदिव्वंछत्तरयणंमहिवइस्सधरणिअलपुण्णइंदो। तएणं से दिव्वे छत्तरयणे भरहेणं रण्णा परामुढे समाणे खिप्पामेव दुवालस जोअणाई पवित्थरइ साहिआइं तिरि।
वृ. प्रमाणराज्ञां-स्वस्वकालोचितशरीरप्रमाणोपेतराज्ञां अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा-षट्खण्डधिपत्वेन सर्वराजसम्मतत्वात्, एतेन वासुदेवादिव्युदासस्तेषां त्रिखण्डभोक्तत्वात्, चक्रवर्तिना तपोगुणानां-सुचरितविशेषाणां फलानां एकदेशभागरूपं, सूत्रे क्लीबलिङ्गनिर्देशः प्राकृतत्वात्, कोऽर्थ ? - चक्राधिपपूर्वार्जिततपसां फलं-सर्वस्वं नवनिधान चतुर्दशरत्नादिषुविभक्तं, तेन तदेकदेशभूतमिदं छत्ररत्नं विमानवासेऽपि-देवत्वेऽपिदुर्लभतरं, तत्र चक्रवर्तित्वस्यासम्भवात्, ‘वग्घारित्तिप्रलम्बितो लम्बतयाऽवलम्बितो माल्यदाम्नां-पुष्पमालानांकलापः-समूहो यत्र तत्तथा, समन्ततः पुष्पमालावेष्टितमितिभावः,शारदानि-शरत्कालभावीनि धवलान्यभ्राणि-वाईलानि शारदश्च रजनिकरः-चन्द्रः तद्वत्प्रकाशो-भास्वरत्वजनित उदद्योतो यस्य तत्तथा, दिव्यं-सहनदेवाधिष्ठितं शेषपदयोजनाप्राक् कृतैवास्ति, अथ प्रकृतम्
'तएण'मित्यादि, ततस्तद्दिव्यं छत्ररत्नं भरतेन राजा परामृष्टं-स्पृष्टं सक्षिप्रमेव चर्मरत्नवत् द्वादशयोजनानि साधिकानि तिर्यक्प्रविस्तृणाति, साधिकत्वंचात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृतवृष्टयुपद्रवः स्वसैन्यस्य दुर्वारः स्यादिति॥
अथ छत्ररत्नप्रविस्तरणानन्तरं यच्चक्रे तदाह
मू. (८८)तएणं से भरहे राया छत्तरयणं खंधावारस्सुवरिंठवेइ २ त्ता मणिरयणं परामुसइ वेढो जाव छत्तरयणस्स वत्थिभागंसि ठवेइ, तस्स य अनतिवरं चारुरूवं सिलणिहिअस्थमंतमेत्तसालिज वगोहूममुग्गमासतिलकुलत्थसद्विगनिप्फावचणगकोद्दवकोत्धुंभरिकंगुबरगरालगअनेगधण्णावरणहारिअगअल्लगमूलगहलिद्दलाउअतउसतुंबकालिंगकविठ्ठअंबअंबिलिअसव्वणिप्फायए सुकुसले गाहावइरयणेत्ति सव्वजणवीसुअगुणे।
तएणं से गाहावइरयणे भरहस्स रन्नो तद्दिवसप्पइण्णणिप्फाइअपूइआणं सव्वधन्नाणं अनेगाइं कुंभसहस्साइं उवट्ठवेति, तए णं से भरहे राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने [13] 161
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org