________________
२४२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/८८ मणिरयणकउज्जोए समुग्गयभूएणं सुहंसुहेणं सत्तरत्तं परिवसइ
वृ. 'तए ण'मित्यादि, ततः स भरतः छत्ररत्नंस्कन्धावारस्योपरि स्थापयति स्थापयित्वा च भणिरलं परामृशति, “वेढो जाव'त्ति अत्र मणिरत्नस्य वेष्टको-वर्णको यावदिति सम्पूर्णो वक्तव्यः पूर्वोक्तः, सच 'तोतं चउरंगुलप्पमाण'मित्यादिकः, परामृश्यचचर्मरलछत्ररत्नसम्पुटमिलननिरुद्धसूर्यचन्द्राद्यालोके सैन्येऽहर्निशमुद्योतार्थं छत्ररत्नस्यवस्तिभागेमणिरत्नंस्थापयति, ननु एवं सति सकलसैन्यावरोधः समजनित, तथा च तत्र कतं भोजनादिविधिरित्याशङ्कमानं प्रत्याह-तस्य भरतस्य राज्ञःचोवाच्यान्तरद्योतनार्थ गृहपतिरलं-कौटुम्बिकरत्नमस्तीतिगम्यते, किंविशिष्टं ? - इति-अमुना प्रकारेण सर्वजनेषु विश्रुता गुणा यस्य तत्तथा, इतीति किं ?-न विद्यते अतिवरं-अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा, चारुरूपमिति व्यक्तं, तथा शिला इव शिला अतिस्थिरत्वेन चर्मरत्तं तत्र निहितमात्राणां-उप्तमात्राणां न तु लौकिकप्रसिद्धभूमिखे. टनप्रभृतिकर्मसापेक्षाणां अस्थमंत'त्ति अर्थवतां-प्रयोजनवतांभक्षणाद्यर्हाणामित्यर्थः शाल्यादीनां निष्पादकं, यद्वा शिलानिहितानांप्रात इति गम्यंशाल्यादीनां अत्थमंतमेत्तत्तिअस्तमयति मित्रे-सूर्ये सायमित्यर्थ निष्पादक, संवादी चायमप्यर्थः, यदुक्तं ऋषभचरित्रे॥१॥ “चर्मरले च सुक्षेत्र, इवोप्तानि दिवामुखे।
सायं धान्यन्यजायन्ति, गृहिरत्नप्रभावतः ।।" इत्यादि, उभयत्र व्याख्याने पदानां व्यत्ययेन निर्देशः प्राकृतत्वात्, तत्र शालयः-कलमाद्याः यवा-हयप्रियाः गोदूम मुद्गा माषास्तिलाः कुलत्थाः प्रतीताःषष्टिकाः षष्ट्यहोरात्रैः परिपच्यमानस्तन्दुलः निष्पावा-वल्लाः चणकाः कोद्रवाः प्रतीताः कोत्युंभरि'त्तिकुस्तुम्भर्यो-धान्यककणाः कङ्गवो-बृहच्छिरस्काः ‘बरग'त्तिबरट्टाः रालका अल्पशिरस्काः उपलक्षणात्मसूरादयोऽन्येऽपि धान्यभेदाग्राह्याः,अनेकानिधान्याइति-धान्यापत्राणिवरणो-वनस्पतिविशेषस्तत्पत्राणि एतत्रभृतीनियानि हरितकानि पत्रशाकानि मेघनादवास्तुलकादीनि, पूर्वंचकुस्तुबरीशब्देन धान्यभेदः संगृहीतः इदानीं तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषुसंग्रह इतिनपौनरुक्त्यं, 'अल्लगमूलगहलिद्दत्ति आर्द्रकहरिद्रे प्रतीते, एते च सूरणकन्दाधुपलक्षणभूते, मूलकं-हस्तिदन्तकं, इदं च गृअनादिमूलकोपलक्षणं, एतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह-अलाबुतुम्बंत्रपुष-चिर्भटजातीयंतुम्बकलिङ्गकपित्थामाम्लिकाःप्रतीताः, इदमपिफल-शाकोपलक्षणंतेन जीवन्त्या-दिपरिग्रहः आलुबुतुम्बयोलम्बत्ववृत्तत्वकृतो भेदः, स च तज्जातीयबी- जकृत इति जनप्रसिद्धि, सर्वशब्देन चोक्तातिरिक्तशाकादीनां ग्रहः, ननुयदि गृहपतिरत्न-मचिरक्रिययामन्त्रसंस्क्रिययाधान्यादिकं निष्पादयति तर्हि किं चर्मरले ब्रीजवपनेन ?, तन्निर- पेक्षतयैव तत् निष्पादयतु, तस्य दिव्यशक्तिकत्वात्, उच्यते, इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य कार्यजनकत्वनियमात्, अन्यथा सूर्यपाकरसवतीकारा नलादयः सूर्यविद्यामहिम्ना रसवती परिपचन्तोऽपि : तन्दुलसूपशाकवेषवारादिसमाग्री पक्षेरनिति, अत एव सुकुशलं-अतिनिपुणं निजकार्यविधावतिनिपुणं शेषं प्राग्योजितं, अथोक्तगुणयोगि गृहपतिरत्नं यदवसरोचितंचकार तदाह
'तए णमित्यादि, ततः चर्मरलच्छवरलसम्पुटसंघटनानन्तरं तद् गृहपतिरलं भरतस्य राज्ञः स एव दिवसस्तद्दिवसः-उपस्थानिदवसस्तस्मिन् प्रकीर्णकानां-उप्तानां निष्पादितान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org