________________
वक्षस्कारः - ३
२४३
परिपाकदश प्रापितानां पूतानां निर्बुसीकृतानां सर्वधान्यानामनेकानि 'कुम्भसहस्राणि' कुम्भानां राशिरूपमानविशेषाणां सहस्राणि उपस्थापयति-उपढौकयति प्राभृतीकरोतीत्यर्थः, कुम्भमानं त्वेवमनुयोगद्वारसूत्रोक्तं- “दो असईओ पसई दो पसईओ सेइआ चत्तारि सेइआओ कुडओ चत्तारि कुडया पत्थो चत्तारि आढयं चत्तारि आढया दोणो सट्ठि आढयाइं जहण्णे कुंभे असीति आढयाइं मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे "त्ति, अत्र व्याख्या अत्राशतिः - अवाङ्मुखहस्ततलरूपा मुष्टिरित्यर्थः तत्प्रमाणं धान्यमप्यशतिरेवोच्यते, तद्वत्प्रसृति- नावाकारतया व्यवस्थापिता प्राञ्जलकरतलरूपोच्यते, द्वे प्रसृती सेतिका - मगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थचतुर्गुणत्वात्, चतन सेतिकाः कुडवः - पल्लिकासमानो माप्यविशेषः, चत्वारः कुडवाः प्रस्थो माणकसमानं माप्यं, चत्वारः प्रस्थाः आढकः - सेतिकाप्रमाणः चत्वार आढका द्रोणः - चतुःसेतिकाप्रमाणः षष्ट्या आढकैः पञ्चदशभिर्द्रौणैरित्यर्थ जघन्यः अशीत्या आढकैर्विशत्या द्रोणैरित्यर्थ मध्यमः कुम्भः तथा आढकानां शतेन पञ्चविंशत्या द्रोणैरित्यर्थ उत्कृष्टः कुम्भ इति, अत्र च 'सव्वधन्नाणं' ति सूत्रमुपलक्षणपरं तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपनयति, एवं सति तत्र भरतः कथं कियत्कालं च स्थितवानित्याह
'तएण 'मित्यादि, ततो- गृहपतिरक्षकृतधान्योपस्थापनानन्तरं स भरतः चर्मरत्नारूढश्छत्ररत्नेन समवच्छन्नः - आच्छादितो मणिरत्नकृतोद्योतः समुद्गकसम्पुटं भूत इव - प्राप्त इव सुखंसुखेनेत्यर्थ सप्तरात्रं- सप्त दिनानि यावत्परिवसति, एतदेव व्यक्तिकुर्वन्नाह - न से-तस्य भताधिपस्य राज्ञः क्षुद् - बुभुक्षा अपिशब्दः पद्यबन्धत्वेन पादपूरणार्थं एवकारार्थे वा न व्यलीकं-वैलक्ष्यं दैन्यमित्यर्थः, नैव भयं विद्यते दुःखं, इयमेव गाथा श्रीवर्द्धमानसूरिकृत ऋषभचरित्रे तु एवंभू. (८९) 'नवि से खुहा ण विलिअं णेव भयं णेव विज्जए दुक्खं ।
भरहाहिवस्स रन्नो खंधावारस्सवि तहेव ।।'
वृ. 'नवि से खुहा नवि तिसा नेव भयं' शेषं प्राग्वत्, 'खंधे' त्यादि, स्कन्धावारस्यापि तथैव, यथा भरतस्य न क्षुदादि तथा सैन्यस्यापि नेत्यर्थ । ततः किं जातमित्याह
मू. (९०) तए णं तस्स भरहस्स रन्नो सत्तरत्तंसि परिणममाणंसि इमेआरूवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पञ्जित्था - केस णं भो ! अपत्थिअपत्थए दुरंतपंतलक्खणे जाव परिवज्जिए जेणं ममं इमाए एआणुरूवाए जाव अमिसमण्णगयाए उप्पिं विजयखंधावारस्स जुगमुसलमुट्ठि जाव वासं वासइ । तए णं तस्स भरहस्स रण्ण इमेआरूवं अब्भत्थिअं चिंतियं पत्थिअं मनोगयं संकप्पं समुप्पन्नं जाणित्ता सोलस देवसहस्सा सण्णज्झिउं पवत्ता याविहोत्था, तए णं ते देवा सन्नद्धबद्धवम्मि- अकवया जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा नागकुमारा देवा तेणेव उवागच्छंति २ त्ता मेहमुहे नागकुमारे देवे एवं वयासी
हं भो ! मेहमुहा नागकुमारा ! देवा अप्पत्थिअपत्थगा जाव परिवज्जिआ किण्णं तुमि न याणह भरहं रायं चाउरंतचक्कवद्धिं महिद्धिअं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुब्भे भरहस्स रन्नो विजयखंधावारस्स उप्पिं जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओधमेधं सत्तरत्तं वासं वासह, तं एवमवि गते इत्तो खिप्पामेव अवक्कमह अहव णं अज्ज पासह चित्तं जीवलोगं । तए णं ते मेहमुहा जागकुमारा देवा तेहिं देवेहिं एवं वृत्ता समाणा भीआ तत्था वहिआ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org