________________
२४४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/९० उब्विग्गा संजायभया मेघानीकं पडिसाहरंति २ ता जेणेव आवाड चिलाया तेणेव उवागच्छंति २त्ता आवाडचिलाए एवं वयासी-एसणंदेवाणुप्पिआ! भरहे राया महिद्धीएजाव नोखलु एस सक्का केणइ देवेण वा जाव अग्गिप्पओगेण वा जाव उवद्दवित्तए वा पडिसेहित्तए वा तहावि अ णं ते अम्हेहिं देवाणुप्पिआ ! तुब्भं पिअट्टयाए भरहस्स रन्नो उवसग्गे कए, तं गच्छह तं तुब्भे देवानुप्पिआ! हायाकयबलिकम्मा कयकोउअमंगलपायच्छित्ता उल्लपडसाडगाओचूलगणिअच्छा अग्गाईवराइंरयणाइंगहायपंजलिउडापायवडिआभरहं रायाणंसरणंउवेह, पणिवइअवच्छला खलु उत्तमपुरिसा नत्थि भे भरहस्स रन्नो अंतिआओ भयमितिकट्टु, एवं वदित्ता जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगया।
तएणं ते आवाडचिलाया मेहमुहेहिं नागकुमारेहिं देवेहिं एवं वुत्ता समाणा उट्ठाए उडेति २त्ताण्हाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ताउल्लपडसाडगाओचूलगणिअच्छाअग्गाई वराई रयणाइं गहाय जेणेव भरहे रहाया तेणेव उवागच्छंति २ ता करयलपरिग्गहिअंजाव मत्थए अंजलिं कट्टु भरहं रायंजएणं विजएणं वद्धाविंति २ ता अग्गाइं वराई रयणाई उवणेति २ ता एवं वयासी
वृ. 'तएणं तस्स भरहस्स रन्नो सत्तरत्त'मित्यादि, ततः समुदकभूततयाऽवस्थानानन्तरं तस्य भरतस्य राज्ञः सप्तरात्रेपरिणमतिसतिअयमेतद्रूपोयावत्सङ्कल्पःसमुदपद्यत, तमेव प्रादुर्भावयन्नाह-'केस ण'मित्यादि, कः एष भोः सैनिकाः अप्राप्रितप्रार्थकादिविशेषणविशिष्टो यो मम अस्यामेतद्रूपायां यावद्दिव्यायां देवानामिव ऋद्धिर्देवस्य वा-राज्ञ ऋद्धिर्देवर्द्धिस्तस्यां सत्यां एवं दिव्यायां देवद्युतौ दिव्येन देवानुभावेन देवानुभागेन वा देवानामिव योऽनुभागोऽनुभावो वाप्रभावस्तेन सह लब्धायां-प्राप्तायामभिसमन्वागतायां सत्यां उपरि स्कन्धावारस्य ‘जुगमुसलमुट्ठि जाव'त्ति युगमुसलमुष्टिप्रमाणमात्राभिर्धाराभिर्वर्षं वर्षति-वृष्टिं करोति, अत्र किरातगृह्याणामेव केषाञ्चिदयमुपद्रवोपक्रम इति सामान्यतो ज्ञानेऽपि मानधनानांप्रभूणां गर्वगर्भिता गिरस्त्वंकाररेकारबहुला एव भवेयु'रिति कएष इत्यादिक आक्रोशस्तत्र एकवचननिर्देशः यथा उपस्थितेष्वपि बहुषुवैरिषुसको वर्तते यो मामुपतिष्ठते इत्यादौ, इति भूपतिभावं परिभाव्य यक्षायचचक्रुस्तदाह
'तए ण'मित्यादि, ततश्च-उक्तचिन्तासमुत्पत्यनन्तरं भरतस्येममेतीशं यावत्सङ्कल्पं समुत्पन्नंज्ञात्वा चतुर्दशरत्नाधिष्ठायकदेवसहस्राणि चतुर्दश द्वे सहने श्वाङ्गाधिष्ठातृदेवभूते इत्येवं षोडशदेवसहस्राः यद्यपि स्त्ररत्नस्य वैताढ्यसाधने सम्पत्स्यमानत्वेन रत्लानां त्रयोदशसहसा एव सम्भवेयुस्तथापिसामान्यत एतद्वचनमिति, सनद्धं प्रवृत्ताश्चाप्यभवन्–युद्धायोद्यता अभूवन्नित्यर्थः, कथमित्याह-'तए ण मित्यादि, अनुवादसूत्रत्वात्याग्वत्, किमवोचुस्ते भरतस्य सन्निहिता देवा इत्याह-हं भो ! मेघमुखा इत्यादि प्राग्वत्, किमिति प्रश्ने न जानीथेत्यत्र काकुपाठे नव्याख्येयं, तेन न जानीथ किं यूयं?, अपितु जानीथ, भरतं राजानं चतुरन्तचक्रवर्त्तिनं यदेष न कैश्चिदपि देवदानवादिभि शस्त्रप्रयोगादिभिरुपद्रवयितुं वा प्रतिषेधयितुंवा शक्यते इति, अज्ञानपूर्विका हि प्रवृत्तिमहतेऽनर्थाय प्रवर्तकस्य च बाढं वालिशभावोद्भावनाय च भवेदिति भापयन्तस्ते यथा उत्तरवाक्यमाहुस्तथाऽऽह-तथा-जगत्यजय जानन्तोऽपीत्यर्थ यूयं भरतस्य राज्ञो विजयस्कन्धावारस्योपरियावद्वर्षं वर्षत तत-तस्मादेवमविमृष्टकारितायां सत्यामपिगते–अतीते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org