________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/७
वृ. अत्र सूत्रे प्रश्ननिर्वचने उभे अपि सुगमे, नवरं पूर्वातः प्रादक्षिण्येन विजयादीनि द्वाराणि ज्ञेयानि द्वाराणामेव स्थानविशेषनियमनायाह
५०
मू. (८) कहि णं भंते! जंबुद्दीवस्स दीवस्स विजए नामं दारे पन्नत्ते ?, गो० जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं पणयालीसं जोयणसहस्साइं वीइवइत्ता जंबुद्दीवदीवपुरत्थिमपेरंते लवणसमुद्दपुरत्थिमद्धस्स पञ्च्चत्थिमेणं सीआए महानईए उप्पिं एत्थ मं जंबुद्दीवस्स विजए नामं दारे पन्नत्ते । अट्ठ जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयणाइं विक्खंभेणं तावइयं चेव पवेसेणं, सेए वरकणगधूभियाए, जाव दारस्स वण्णओ जाव रायहाणि ।
वृ. 'कहिणं भंते!' इत्यादि, क्व भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयमिति प्रसिद्धं 'नामं' ति प्राकृतत्वात्, विभक्तिपरिणामेन नाम्ना द्वारं प्रज्ञप्तम्, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे यो मन्दरपर्वतो - मेरुगिरि: तस्य 'पुरत्थिमेणं' ति पूर्वस्यां दिशि पश्चचत्वारिंशत् योजनसहस्राणि व्यति व्रज्यअतिक्रम्य जम्बूद्वीपे द्वीपे पौरसत्य पर्यन्ते लवणसमुद्र पूर्वार्द्धस्य पञ्चत्थिमेणं' ति पाश्चात्यभागे शीताया महानद्या उपरि यः प्रदेश इतिगम्यं एतस्मिन् विजय नाम्ना द्वारं प्रज्ञप्तम् अष्टौ योजनान्यूर्ध्वोच्चत्वेता चत्वारि योजनानि विष्कम्मेन - विस्तारेण ।
इदं च द्वारविष्कम्भमानं स्थूलन्यायेनोक्तं, सूक्ष्मेक्षिकया तु विभाव्यमानं द्वारशाखाद्वयविष्कम्भसत्कक्रोशद्वयप्रक्षेपे सार्द्धयोजनप्रमाणं भवति, तन्त्र विवक्षितमिति, 'तावइयं चेव पवेसेणं'ति तावदेव चत्वारीत्यर्थः, योजनानि प्रवेशेन - मित्तिबाहल्यलक्षमेन कथंभूत - मित्याहश्वेतं-श्वेतवर्णोपेतं बाहुल्येनाङ्करत्नमयत्वात्, 'वरकनकस्तूपिकाकं' वरकनका - वरकनकमयी स्तूपिका- शिखरं यस्य तत् । अथ शेषं द्वारवर्णकं राजधानीवर्णकं चातिदेशेनाह - 'जावे' त्यादि, यावद्वारस्य वर्णको - 'जाव रायहाणी'ति यावद्राजधानीवर्णकश्च जीवाभिगमोपाङ्गोक्तो निरवशेषो वक्तव्यः, तत्र प्रथमं द्वारवर्णको यथा
'हामिगाउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरामे विज्जाहरजमलजुअलजंतजुत्ते इव अच्चीसहस्समालणीए, रूवगसहस्सकलिए भिसमाणे भिब्भिसमाणे चक्खुल्लो अणलेसे सुहफासे अस्सिरीयरूवे वण्णओ दारस्स तस्सिमो होइ, तंजहा - वइरामया णेमा रिट्ठामया पट्ठाणा वेरुलिअरुइलखंभे जायरुवोवचियपवरपंचवण्णमणिरयमकुट्टिमतले हंसगब्भमएलुए गोमेज्जमए इंदकीले लोहि अक्खमईओ दारचेडाओ जोईरसामए उत्तरंगे वेरुलिआमया कवाडा वइरामया संधी लोहिअक्खमईओ सूईओ नानामणिमया समुग्गया वइरामया अग्गला अग्गलपासाया रययामया आवत्तणपेढिया अंकुत्तरपासए निरंतरिए घणकवाडे भित्तीसु चेद भित्तिगुलिया छप्पन्ना तिन्नि होति गोमाणसीओ तत्तिआओ नानामणिरयणवालरुवगलीलट्ठिअसालभंजिआगे वइरामए कूडे रययामए उस्सेहे सव्वतवणिज्जमए उल्लोए · नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे अंकामया पक्खा पक्खवाहाओ जोईसामयावंसा वंसकवेल्लया य रययामईओ पट्टिआओ जायरूवमइओ ओहाडणीओ वइरामइओ उवरिपुच्छणीओ सव्वसेए रययामयच्छाणे अंकामयकणगकूडतवणिज भिआए सेए संखतलविमलनिम्मलदधिधणगोखीरफेणरयणिग-रप्पगासे तिलगरयणद्धचंदचित्ते नानामणिदामालंकिए अंतो बाहिं च सण्हे तवणिज्जवालुआपत्थडे सुहफासे सस्सिरीअरूवे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org