________________
४६८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७५
एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा! पंच जोअणसहस्साइं तेवत्तरिंच जोअणाई सत्तत्तरिं च चोआले भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहि अ पणवीसेहिं सएहिं छेत्ता इति, तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवद्वेहिं जो अणएहिं एगवीसाए अ सट्टिभाएहिं जोअणस्स चंदे चक्खुप्फासं हव्वमागच्छइ ।
जया णं भंते! चंदे अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ जाव केवइअं खेत्तं गच्छइ ?, गो० ! पंच जोअणसहस्साइं सत्तत्तरिं च जोअणाई छत्तीसं च चोअत्तरे भागसए गच्छइ, मंडलं तेरसहिं सहस्सेहि जाव छेत्ता, जया णं भंते! चंदे अब्भंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गो० ! पंच जोअणसहस्साइं असीइं च जोअणाई तेरस य भागसहस्साइं तिन्नि अ एगूणवीसे भागसए गच्छइ मंडलं तेरसहिं जाव छेत्ता इति । एवं खलु एएणं उवाएणं निक्खममाणे चंदे तयाणंतराओ जाव संकममाणे २ तिन्नि २ जोअणाई छन्नउइंच पंचावण्णे भागसए एगमेगे मंडले मुहुत्तगइं अमिवद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ ।
जया णं भंते ! चंदे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गो० ! पंच जोअणसहस्साइं एगं च पणवीसं जोअणसयं अउणत्तरिंच नउए भागसए गच्छि मंडलं तेरसहिं भागसहस्सेहिं सत्तहि अजाव छेत्ता इति, तया णं इहगसयस्स मणूसस्स एकतीसाए जो अणसहस्सेहिं अट्ठहि अ एगत्तीसेहिं जोअणसएहिं चन्दे चक्खुफासं हव्वमागच्छइ । जया णं भंते! बाहिराणंतरं पुच्छा, गोअमा ! पंच जोअणसहस्साइं एक एक्कवीसं जो अणसयं एक्कारस य सट्टे भागसहस्से गच्छइ मंडलं तेरसहिं जाव छेत्ता, जया णं भंते! बाहिरतच्चं पुच्छा, गोअमा! पंच जोअणसहस्साइं एगं च अट्ठारसुत्तंर जोअणसयं चोद्दस य पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता ।
एवं खलु एएण उवाएणं जाव संकममाणे २ तिन्नि २ जोअणाई छन्नउतिं च पंचावन्ने भागसए एगमेगे मंडले मुहुत्तगइं निवुद्धेमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ ।
वृ. 'जया ण' मित्यादि, पूर्ववत्, भदन्त ! चन्द्र सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह - गौतम ! पंच योजनसहस्राणि त्रिसप्ततिं च योजनानि सप्तसप्ततिं च चतुश्चत्वारिंशदधिकानि भागशतानि गच्छति, कस्य सत्का भागा इत्याह-मण्डलं प्रक्रमात् सर्वाभ्यन्तरं त्रयोदशभि सहस्र सप्तभिश्च शतैः पञ्चविंशत्यधिकैर्भागैरिश्छित्वा - विभज्यैतत् पंचसहस्रयोजनादिकं गतिपरमाणमानेतव्यं, तथाहि-- प्रथमतः सर्वाभ्यन्तरमण्डलपरिधि योजन ३१५०८९ रूपो द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं ६९६३४६६९, अस्य राशेः त्रयोदशभिः सहस्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागे हते लब्धानि पंच योजनसहस्राणि त्रिसप्तत्यधिकानि अंशाश्च सप्तसप्ततिशतानि चतुश्चत्वारिंशदधिकानि ननु यदि मण्डलपरिधिस्त्रयोदशसहस्रादिकेन भाजकेन राशिना भाज्यस्तर्हि किमित्येकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधिर्गुण्यते ?, उच्यते, चन्द्रस्य मण्डलपूरणकालो द्वाषष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सत्काम्नयोविंशतिरेकविंशत्यधिकशतद्वयभागाः, अस्य च भावना चन्द्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org