________________
४३८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५७ कथमुपपद्यते चेदिति वदामः, पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति
अथ तृतीयमण्डले तत्पृच्छा-'बाहिरतच्चेण मित्यादिप्रश्नःपूर्ववत्, उत्तरसूत्रेबाह्यतृतीयं एकंयोजनलक्षषट् चाष्टाचत्वारिंशानियोजनसतानि द्वापञ्चाशतंचैकषष्टिभागान्योजनस्यायामविष्कम्भाभ्यां, युक्तिश्चात्र-अनन्तरपूर्वमण्डलात्पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनवियोजने साधु भवति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे चैकोनाशीते योजनशते परिक्षेपेण, पूर्वमण्डलपरिधेरष्टादशयोजनशोधने यथोक्तं प्रस्तुतमण्डलस्य परिधिमानं, अत्रातिदेशमाह
“एवं खलु एएण'मित्यादि, प्राग्वद्वाच्यं, व्याख्यातार्थत्वात् । गतमायामविष्कम्भादिवृद्धिहानिद्वारम्, अनेनैवक्रमेण द्वयोः सूर्ययोः परस्परमवाधाद्वारमप्यभ्यन्तरबाह्यमण्डलादिष्ववसेयम् । सम्प्रति मुहूर्तगतिद्वारम्
मू. (२५८) जया णं भंते ! सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गो० ! पंच पंच जोअणसहस्साइंदोन्नि अएगावन्ने जोणसएएगूणतीसंचसट्ठिभाएजोअणस्स एगमेगेणंमुहुत्तेणंगच्छइ, तयाणं इहगयस्समणूसस्स सीआलीसाएजोअणसहस्से हिंदोहि अतेवढेंहिंजोअणसएहिं एगवीसाएअजोअणस्स सहिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइत्ति, से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि सव्वब्अंतरानंतरं मंडलं उवसंकमित्ता चारं चरइत्ति।
जया णं भंते ! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तयाणं एगमेगेणं मुहुत्तेमं केवइअंखेत्तं गच्छइ?, गोअमा! पंच पंचजोअणसहस्साइंदोन्निअएगावन्नेजोणसए सीआलीसंचसट्ठिभागेजोअणस्स एगमेगेणंमुहुत्तेणंगच्छइ, तयाणंइहगयस्समणुसस्स सीआलीसाए जोअणसहस्सेहिं एगूणासीए जोअणसए सत्तावन्नाए असट्ठिभाएहिं जोअणस्स सट्ठिभागं च एगसहिधा छेत्ता एगूणवीसाए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ।
एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे २ अट्ठारस २ सट्ठिभागे जोअणस्स एगमेगेमंडले मुहत्तगइंअभिवड्डेमाणे-२ चुलसीइं २ सआइंजोअणाइं पुरिसच्छायं निब्बुद्धेमाणे २ सव्वबाहिरं मंडलं उवसं० चारं चरइ ।
जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तयाणं एगेगेणं मुहुत्तेणं केवइअंखेत्तं गच्छइ ?, गोअमा! पंच पंच जोअणसहस्साई तिन्नि अपंचुत्तरे जोअणसएपन्नरस य सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्ठहिं अएगत्तीसेहिं जोअणसएहिं तीसाए अ सट्ठिभाएहिं जोअणस्स सूरिए चक्षुप्फासंहब्वमागच्छइत्ति, एस णं पढमे छम्मासे, एसणं पढमस्स छम्मासस्स पज्जवसाणे, से सूरिए दोचे छम्मासे अयमामे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरइ।
जया णं भंते ! सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहत्तेणं केवइअंखेत्तंगच्छइ?,गोअमा! पंच पंच जोअणसहस्साइंतिन्निअचउरुत्तरे जोअणसए सत्तावन्नंच सद्विभाएजोअणस्सएगमेगेणं मुहुत्तेणं गच्छइ, तयाणंइहगयस्स मणुसस्स एगत्तीसाए जोअणसहस्सेहिं नवहि असोलसुत्तरेहिं जोअणसएहिं इगुणालीसाए असट्ठिभाएहिं जोअणस्स सट्ठिभागं च एगसद्विधा छेत्ता सट्ठीए चुण्णिआभागेहिं सूरिए चकखुप्फासं हव्वमागच्छइत्ति, से Jain Education International
For Private & Personal Use Only
www.jainelibrary.org