________________
वक्षस्कारः-१
४५
व्यवस्थिततया निपातःप्राकृतत्वात्, तथा षटपदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनियासुताः तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धन निर्मलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा तथा पडिहत्था' अतिरेकिताःअतिप्रभूता इत्यर्थः, देशीशब्दोऽयं पडिहत्थमुद्धमायं अइरेइयं च जाण आउण्णं' इति वचनात्, उदाहरणं चात्र॥१॥ 'घनपडिहत्थं गयणं सराइं नवसलिलमुद्धमायाई ।
अइरेइयं मह उण चिंताए मणं तुहं विरहे ।। इति । भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्थभ्रमनमत्स्यकच्छपाः, अनेकैः शकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यवसानाः 'प्रत्येक मिति एक एकं प्रति प्रत्येकं अत्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां पश्चाप्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २ वनखण्डपरिक्षिप्ताश्च, अपि ढार्थे, बाढमेककाः काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासा ताः तथा, अप्येकिकाः वारुणस्येव-वारुणसमुद्रस्येव उदकं यासां ताः, अप्येकिकाः क्षीरमिवोदकं यासांताः अप्येकिकाः घृतमिवोदकं यासांताः अप्येकिकाः क्षेद इव-इक्षुरस इवोदकंयासांताः अप्येकिकाः अमृतरससमरसं उदकंयासंताः अमृतरससमरसोदकाः अप्येकिकाः उदकरसेन-स्वाभाविकेन प्रज्ञप्ताः 'पासाईया' इत्यादि प्राग्वत् ।
__ "तासि णं खुड्डाखुड्डियाणं वावीणं जाव बिलपंतीणं पत्तेयं पत्तेयं चउद्दिसि चत्तारि तिसोवाणपडीरूवगा प० तेसि णं तिसोवाणप० अयमेयारूवे वण्णावासे प०त० वहरामया णेमा रिट्ठामयापइट्ठाणा वेरुलियामयाखंभा सुवण्णरूप्पमयाफलगावइ० संधी लोहिअक्खमईओ सूईओ नानामणिमया अवलंबणबाओ पासाईया ४" अत्र व्याख्या-तासां क्षुद्राणां क्षुद्रिकाणां यावद्विलपङ्क्तीनां प्रत्येकं २ चतॄणां दिशांसमाहारश्चतुर्दिक्तस्मिंश्चतुर्दिशि, चत्वारि एकैकस्यां दिशि एकैकभावात् त्रिसोपानप्रतिरूपकाणि, तथा प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि, त्रयाणांसोपानां समाहारः त्रिसोपानं, त्रिसोपानानिचतानि प्रतिरूपकाणिचेति विशेषणसमासः, विशेषणस्य परनिपातः प्राकृतत्वात्, तानि प्रज्ञप्तानि, तेषां च त्रिसोपान-प्रतिरूपकाणामयंवक्ष्यमाणः एतद्रूपो वर्णकनिवेशः प्रज्ञप्तः, -वज्ररत्नमया नेमाः-भूमेरूचं निष्कामन्तः प्रदेशाः रिष्ठरलमयानि प्रतिष्ठानानि-त्रिसोपानमूलपादाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि वज्ररत्नमयापूरिताः सन्धयः-फलकद्वयापान्त- रालप्रदेशाः लोहिताक्षमय्यः सूचयः-फलकद्वयसम्बन्ध विघटनाभावहेतुपादुकास्थानीयाः, नाना-मणिमया अवलम्ब्यन्ते इति अवलम्बना-अवतरतामुत्तरतामवलम्बनहेतुभूताः, अवलम्बन्बाहातोविनिर्गताः केचिदवयवाः ‘अवलम्बनबाहाओ' इति अवलम्बन्बाहा अपि नानामणिमय्यः, अवलम्बनबाहा नाम उभयोः पार्श्वयोःअवलम्बनाश्रयभूता भित्तयः ‘पासाईयाओ' ४ इत्यादि पदचतुष्टयंप्राग्वत्।
"तेसिणंतिसोवाणपडिरूवगाणंपुरओपत्तेयं र तोरणाप०" तेसिणंतोरणाणंअयमेयारूवे वण्णावासे पन्नत्ते, तेणंतोरणानानामणिमएसुखंभेसुउवनिविट्ठसंनिविट्ठा विविहमुत्तंतरोविया विविहतारारूवोविया ईहामिगउसभतुरगणगरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवइरवेइयापरिगयाभिरामाविजाहरजमलजुअलजंतजुत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org