________________
२३२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/८० केचनमानमथनेन घातिताश्च केचनप्रहारदानेन प्रवरवीराः-प्रधानयोधा यत्रतत्तथा पदव्यत्ययः प्राकृतत्वात्, विपतिताः-स्वस्थानतो भ्रष्टाश्चितप्रधानाध्वजा-गरुडध्वजादयः पताकाश्च-तदितरध्वजा यत्र तत्तथा ततः तदद्वयस्य कर्मधारयः, कृच्छ्रेणःमहता कष्टेन प्राणान् उपगतं-प्राप्त कथमपिधृतप्राणमितियावत्, दिशः सकाशादपरदिशि-स्वाभिमतदिकत्याजनेनापरस्यां दिशि प्रक्षिप्य इति शेषः प्रतिषेधयन्ति-युद्धान्निवर्तयन्तीत्यर्थः । भरतसैन्ये किं जातमित्याह. मू(८१) तएणंसे सेनाबलस्सणेआवेढोजावभरहस्सरन्नो अग्गाणीअंआवाडचिलाएहिं हयमहियपवरवीर जाव दिसो दिसं पडिसेहिअंपासइ २ ता आसुरुत्ते रुढे चंडिक्किए कुविए मिसिमिसेमाणे किमलामेलं आसरयणं दुरूहइ २ ता तए णं ते असीइमंगुलमूसिनवणउइमंगुलपरिणाहंअट्ठसयमंगुलमायतंबत्तीसमंगुलमूसिअसिरंचउरंगुलकन्नागं वीसइअंगुलबाहागं चउरंगुलजाणूकं सोलसअंगुलजंघागं चउरंगुलमूसिअखुरं मुत्तोलीसंवत्तवलिअमझं ईसिं अंगुलपणयपटुंसंणयपटुंसंगयपटुंसुजायपटुंपसत्थपढें विसिट्ठपटुंएणीजाणुण्णयवित्थयथद्धपढे वित्तलयकसणिवायअंकेल्लणपहारपरिवजिअंग। तवणिजथासगाहिलाणंवरकणगसुफुल्लथासगविचित्तरयणरजुपासं कंचणमणिकणगपयरगणाणाविहघंटिआजालमुत्तिआजालएहिं परिमंडियेणं पटेण सोभमाणेण सोभमाणं कक्केयणइंदनीलमरगयमसारगल्लमुहमंडनरइअं।
आविद्धमाणिक्कसुत्तगविभूसियं कणगामयपउमसुकयतिलकं देवमइविकप्पिअं सुरवरिंदवाहणजोग्गावयं सुरुवंदूइज्जमाणपंचचारुचामरामेलगंधरेतं अणब्मवाहं अभेलणयणं कोकासिअबहलप्तलच्छंसयावरणनवकणगतविअतवणिज-तालुजीहासयंसिरिआभिसेअधोणं पोक्खरपत्तमिव सलिलबिंदुजुअचंचलंचंचलसरीरंचोक्खचरगपरिव्वायगोविवहिलीयमाणं २ खुरचलणचच्चपुडेहिं घरणिअलंअभिहणमाणं २ दोवि अचलणेजमगसमगंमुहाओविणिग्गमंतं व सिग्घयाए मुलाणतंतुउदगमवि निस्साए पक्कमंतं जाइकुलरूवपच्चयपसत्थबारसा- वत्तगविसुद्धलक्खणं सुकुलप्पसूअं मेहाविभद्दयविणीअंअणुअतणुअसुकुमाललोमनद्धच्छविं।
सुजायअमरमणपवणगरुलजइणचवलसिग्धगामि इसिमिव खंतिखमए सुसीसमिव पञ्चक्खयाविणीयं उदगहुतवहपासाणपंसुकद्दम- मसक्करसवालुइल्लतडकडगविसमपब्भारगिरिदरीसुलंघणपिल्लणणित्थारणासमत्थं । अचंडपाडियं दंडयाति अणंसुपातिं अकालतालुं च कालहेसिंजिअनिदंगवेसगंजिअपरिसहजच्चजातीअंमल्लिहाणिं सुगपत्तसुवण्णकोमलंमणाभिरामं कमलामेलंणामेणंआसरयणंसेणावई कमेणसमभिरूढे कुवलयदलसामलंच रयणिकरमंडलनिभं सुत्तुजणविणासणं कणगरयणदंडं नवमालिअपुप्फसुरहिगंधिं नानामणिलयभत्तिचित्तं च पहोतमिसिमिसिंततिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरुक्खसिंगद्विदंतकालायसविपुललोहदंडकवरवइरभेदकंजाव सम्वत्थअप्पडिहयं किं पुण देहेसुजंगमाणं।
वृ. 'तए ण'मित्यादि, ततः-स्वसैन्यप्रतिपेघनादनन्तरं सेनाबलस्य-सेनारूपस्य बलस्य नेता-स्वामी वेष्टकः-वस्तुविषवर्णकोऽत्र सेनानीसत्कः संपूर्ण पूर्वोक्तो ग्राह्यः यावद् भरतस्य राज्ञोऽग्रानीकं आपातकिरातैर्यावप्रतिषेधितं पश्यति दृष्ट्वा च आशुरुप्तादिविशेषणविशिष्टः कमलापीडंकमलामेलंकामलामेलं वा नामाश्वरलमारोहति, अथ प्रस्तावागतंतद्वर्णनमाह-'तए पंतं असीइमंगुलमूसिअंइत्यारभ्य सेनावई कमेण समभिरूढे' इत्येतदन्तेन सूत्रेण, पदयोजना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org