________________
१२६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३८ "तेण'मित्यादि, अत्र किं च तत्संहननं चेति कर्मधारयः, पश्चादसत्यर्थे इनत्ययः, गौतमे' त्यादि, वज्रर्षभनाराचसंहननास्ते मनुजा इति, 'तेसि ण' मित्यादि सुगम, नवरं किं संस्थितंसंस्थानं येषां ते तथा, यद्यपि पूर्ववर्णकसूत्रे विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि सर्वेषामपितत्कालभाविनामेकसंहननादिमात्रताख्यापनार्थमस्य सूत्रस्य प्रश्नोत्तरपद्धत्या निर्देशन न पौनरुक्त्यमाशङ्कनीयं, अत एवाग्रवर्तिनी पृष्ठकरण्डकसूत्रे 'तेसिणं! भंते मणुआणमित्यत्र 'केवइआपिट्ठकरंडकसया पन्नत्ता?, गोअमा' इतिप्रश्नसूत्रांशोऽध्याहार्य इति तेसिणमित्यादि, तेषां पृष्ठकरण्डकशतानि-पूर्वोक्तस्वरूपामि कियन्ति ?, अत्र भगवानाह-द्वे षटपञ्चाशदधिके पृष्ठकरण्डकशते प्रज्ञप्ते इत्यर्थः। ___तेण'मित्यादि, तेमनुजाःकालस्य-मरणस्य मासो यस्मिन् कालविशेषेअवश्यंकालधर्माः तस्मिन् कालं कृत्वा, मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपिद्रष्टव्यं, क्व गच्छन्ति-क्वोत्पद्यन्ते इतिप्रश्नद्वयेऽपि देवलोएसुउववजंती'त्येकमेवोत्तरंगमनपूर्वकत्वादुत्पादस्योत्पादाभिधाने गमनं सामथ्यार्दवगतमेवेत्याशयादिति, अथवा गतिर्देशान्तरप्राप्तिरपि भवतीति क्व गच्छन्तीत्येतदेव पर्यायेणाचष्टे-'उत्पद्यन्ते उत्पत्तिधर्माणोभवन्ति, अतएवोत्तरसूत्रे उववजंती'त्येवोक्तं, स्वाभ्याह'गौतमेति षण्मासावशेषायुषः कृतपरभवायुर्बन्धा इति गम्यं, युगलकं प्रसुवत इति, एतेषामायुस्त्रभागादौ परभवायुर्बन्धाभावमाह, तच्चैकोनपञ्चाशतंरात्रिंदिवान्यहोरात्राणि यावत्, संरक्षन्ति-उचितोपचारकरणतः पालयन्ति-संगोपयन्तिअनाभोगेन हस्तस्खलनकष्टेभ्यः, संरक्ष्य सगोप्य च कासित्वा-कासं विधाय क्षुत्वा-क्षुतं विधाय जृम्मयित्वा-जृम्भां विधाय अक्लिष्टाःस्वशरीरोत्थक्लेशवर्जिताः अव्यथिताः-परेणानापादितदुःखा अपुरितापिताः-स्वत- परतो वाऽनुपजातकायमनः परितापाः।।
एतेन तेषां सुखभरणमाह, कालमासे कालंकृत्वा देवलोकेषु-ईशानान्तसुरलोकेषूत्पद्यन्ते, स्वसमहीनायुष्कसुरेष्वेव तदुत्पत्तिसम्भवात्, अत्र कालमास इति कथनेन तत्कालभाविमनुजानामकालमरणाभावमाह, अपर्याप्तकान्तर्मुहूर्तकालानन्तरमनपवर्तनीयायुष्कत्वात्, अत्राह कश्चित्ननुसर्वथा वर्तमानभवायुःकर्मपुद्गलपरिशाटकालस्यैवमरणकालत्वातकथमकालमरणमुपपद्यते, यदभावोवर्तमानसमायांनिरूप्यते इतिचेत्, सत्यं, द्विधा ह्यायुनरतिरश्चां-अपवर्तनीयमनपवर्तनीयं च, तत्राद्यं बहुकालवेद्यं सत्तथाऽध्यवसाययोगजनितश्लथबन्धनबद्धतयोदीर्णसर्वप्रदेशाग्रमपवर्तनाकरणवशादल्पीयः कालेन रज्जुदहनन्यायेन क्लिन्नवासोन्यायेन मुष्टिजलन्यायेन वायुगपद्वद्यते, इतरत्तुगाढबन्धनबद्धतयाऽनपवर्तनायोग्यंक्रमेणवेद्यते, तेन बहुषुवर्तमनारकोचितमनपवर्त्तनीयमायुः क्रमेणानुभवत्सु सत्सु यदैकस्य कस्यचिदायुः परिवर्तते तदा तस्य लोकैरकालमरणमिति व्यपदिश्यते, 'पढमोअकालमचू' इत्यादिवत्, तेनान्यदाअकालमणस्यापि सम्भवात्तत्तदानीं तनिषेध इति न दोष इति।
अथ कथं ते देवलोकेषूत्पद्यन्ते इत्याह-यतो देवलोको-भवनपत्याद्याश्रयरूपस्तस्य तथाविधकालस्वभावात् तद्योग्यायुर्बन्धेन परिग्रहः-अड्गीकारो येषां ते तथा देवलोकगामिन इत्यर्थः, एषां चैकोनपञ्चाशद्दिनावधि परिपालेन केचिदेवमवस्थामाहुः-सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमास्तितः, कौ रिङन्ति पदैस्ततः कलगिरो यान्ति स्खलद्भिस्ततः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org