________________
वक्षस्कारः - १
८३
धारप्रतिमे - आज्ञाधारप्रतिमे, विनयावनते पादपतिते प्राञ्जलिपुटे सन्निक्षिप्ते तिष्ठतः, ताश्च 'सव्वरयणामईओ' इत्यादि प्राग्वत्, तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानां अष्टशतं वन्दनकलशानां–माङ्गल्यघटानां अष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठकानामष्टशतं मनोगुलिकानां पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डका नामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्वकण्ठानाम-ष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थकचङ्गेरीणामष्टशतं लोमहस्तकचङ्गेरीणां लोमहस्तकामयूरपिच्छपुञ्जनिका अष्टशतं पुष्पपटलकानामष्टशतं माल्यपटलकानां मुत्कलानि पुष्पाणि ग्रथितानि माल्यानि अष्टशतं चूर्णपटलकानामेवं गन्धवस्त्रभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं द्रष्टव्यं ।
अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोअकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेला-समुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिंगुलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतमञ्जनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टथव्यानि, अष्टशतं ध्वजानां, अत्र सङ्ग्रहणीगाथे
119 11
'वंदनकलसा भिंगारगा य आयंसगा य थाला य । पाई सुपट्ठा मनगुलिया वायकरगाय ॥
अष्टशतं धूपकडुच्छुकानां सन्निक्षिप्तं तिष्ठति । उक्ता सिद्धायतनकूटवक्तव्यता, अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्छन्नाह
मू (१५) कहि णं भंते ! वेअड्डे पव्वए दाहिणड्डभरहकूडे नामं कूडे पन्नत्ते ?, गो० खंडप्पवायकूडस्स पुरच्छिमेणं सिद्धाययनकूडस्स पञ्च्चच्छिमेमं एत्थ णंवे अड्डपव्वए दाहिणड्डभरहकूडे णामं कूडे पन्नत्ते, सिद्धाययणकूडणमाणसरिसे जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसबाए एत्थ णं महं एगे पासायवडिंस पण्णत्ते, कोसं उडुं उच्चत्तेणं अद्धकोसं विक्खंभेणं अब्भुग्गयमूसियपहसिए जाव पासाईए ४ ।
तस्स णं पासायवडंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिआ पण्णत्ता, पंच धनुसयाई आयामविक्खंभेमं अड्डाइज्जाहिं घणुसयाइं बाहल्लेणं सव्वमणिमई, तीसे णं मणिपेढिआ उप्पिं सिंहासणं पण्णत्तं, सपरिवारंभाणियव्वं, से केणट्टेणं भंते! एवं बुच्चइ-दाहिणडभरहकूडे २१, गो० ! दाहिणड्डूभरहकूडे णं दाहिणड्डूभरहे नामं देवे महिड्डीए जाव पलिओवमट्ठिईए परिवसइ, से णं तत्थ चउण्हं सामानिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं अयारक्खदेवसाहस्सीणं दाहिणड्डभरहकूडस्स दाहिणड्ढाए रायहाणीए अन्नेसिं बहूणं देवाण य देवीण य जाव विहरइ ।
कहि णं भंते! दाहिणड्डूभरहकूडस्स देवस्स दाहिणड्डा नामं रायहाणी पन्नंत्ता ?, गो० ! मंदरस्स पव्वतस्स दक्खिणेणं तिरियमसंखेज्जदीवसमुद्दे वीईवइत्ता अयण्णं जंबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं दाहिणड्डूभरहकूडस्स देवस्स दाहिणड्डूभरहा नामं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org