________________
वक्षस्कारः-२
१७३
_ 'जातेण मित्यादि, जातंभोदेवानुप्रिया ! भरतं वर्ष प्ररूढवृक्षं यावत् सुखोपभोग्यं तस्माद् ये देवानुप्रिया ! अस्माकं-अस्मज्जातीयानां कश्चिदद्यप्रभृति अशुभं कुणिमं-मांसमाहारमाहारयिष्यतिसपुरुषोऽनेकाभिश्छायाभि, इत्थंभावेतृतीया, सहभोजनादिपङ्क्तिनिषण्णानांयाश्छायाः शरीरसम्बन्धिन्यस्ताभिर्वर्जनीयः, अयमर्थः-आस्तां तेषामस्पृश्यानांशरीरस्पर्शः तच्छरीरच्छायास्पर्थोऽपिवर्जनीयः, क्वचिद्वर्जइति सूत्रपाठे तु वर्को वर्जनीय इत्यर्थः, इतिकृत्वासंस्थितिं मर्यादा स्थापयिष्यन्ति, स्थापयित्वा च भरते वर्षे सुखंसुखेनाभिरममाणाः २-सुखेन क्रीडन्तो २ विहरिष्यन्ति-प्रवर्तिष्यन्त इति ।
मू. (५३) तीसेणंभंते! समाएभरहस्सवासस्स केरिसएआयारभावपडोआरे भविस्सइ? गो०! बहुसमरमणिज्ने भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, तीसे णं भंते ! सभाए मणुआणं केरिसए आयारभो भविस्सइ?, गो०! तेसिणं मणुआणं छविहे संघयणेछविहे संठामे बहूईओ रयणीओ उटुंउच्चत्तेणं जहन्नेणं अंतोमुहत्तंउक्कोसेणं साइरेगंवाससयं आउसं पालेहिंति २ ता अप्पेगइआ निरयगामी जाव अप्पेगइआ देवगामी, न सिझंति।
तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीइक्कते अणंतेहिं वण्णपञ्जवेहिं जाव परिवड्डेमाणे २ एत्थ णं दुसमसूसमानामं समा काले पडिवजिस्सइ समणाउसो!, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गोअमा! बहुसमरमणिज्जे जाव अकित्तिमेहिं चेव । तेसिणं भंते ! मणुआणं केरिसए आयारभाव भविस्सइ ? गो० ! तेसि णं मणुआणं छब्बिहे संघयणे छब्बिहे संठाणे बहूइंधणूई उद्धं उच्चत्तेणं जहं अंतोमुहत्तं पुव्वकोडीआउअंपालिहिंति २ ता अप्पेग निरयगामी जाव अंतं करेहिति।
तीसे णं समाएतओवंसा समुप्पजिस्संति, तं-तित्थगरवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थगरा एक्कारस चक्कवट्टी नव बलदेवा नव वासुदेवा समुप्पजिस्संति, तीसेणं समाए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए काले वीइक्वते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवुद्धीए परिवुद्धेमाणे २ एत्थ णं सुसमदूसमामामं समा काले पडिवजिस्सइ समणाउसो !, सा णं समा तिहा विभजिस्सइ, पढमे तिभागे मज्झिमे तिभागे पच्छिमेतिभागे। तीसेणं भंते! समाए पढमेतिभाएभरहस्स वासस्स केरिसएआयारभावपडोआरे भविस्सइ गोअमा! बहुसमरमणिज्जे जाव भविस्सइ, मणुआणं जा वेव ओसप्पिणीए पच्छिमे तिभागे वत्त-व्वया साभाणिअव्वा, कुलगरवज्जा उसभसामिवज्जा, अण्णे पठंति-तीसेणं समाए पढमे तिभाए इमे पन्नरस कुलगरा समुप्पजिस्संति तंजहा
सुमई जाव उसभे, सेसं तं चेव, दंडनीईओ पडिलोमाओ नेअव्वाओ, तीसे णं समाए पढमे तिभाए रायधम्मे जाव धम्मचरणे अ वोच्छिजिस्सइ, तीसे णं समाए मज्झिमपच्छिमेसु तिभागेसुजावपढममन्झिमेसुवत्तव्वयाओसप्पिणीए साभाणिअंब्वां, सुसमातहेव सुसमासुसमावि तहेव जाव छव्विहा मणुस्सा अणुसज्जिस्संति जाव सण्णिचारी।
वृ.अथ भरतभूमिस्वरूपंपृच्छति-'तीसेण'मित्यादि सर्वंपूर्ववत्, ननु कृत्रिममण्यादिकरणं तदानीं तन्मनुजानामसम्भविशिल्पोपदेशकाचार्याभावाद्, उच्यते, द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृजातिस्मारकादिपुरुषविशेषद्वारावा क्षेत्राधिष्ठायकदेवप्रयोगेणवा कालानुभावजनित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org