________________
वक्षस्कारः-४
३४१ श्रेणिभ्यामूर्ध्वं दशयोजनातिक्रमे दक्षिणोत्तरभेदेन द्वे भवतः, अत्राधिकारात् सर्ववैताढयाभियोग्यश्रेणिविशेषमाह-उत्तरदिकस्थाः आभियोग्यश्रेणयः शीताया महानद्या ईशानस्य-द्वितीयकल्पेन्द्रस्य शेषाः-शीतादक्षिणस्याः शक्रस्य-आद्यकल्पेन्द्रस्य, किमुक्तंभवति?-शीताया उत्तरदिशियेविजयवैताढयास्तेषु या आभियोग्यश्रेणयोदक्षिणगावा उत्तरगा वाताः सर्वासौधर्मेन्द्रस्येति, बहुवचनं चात्र विजयवतिसर्ववैताढयश्रेण्यपेक्षया द्रष्टव्यं, अथ कूटानि वक्तव्यानीति तदुद्देशमाह-'कूडा'इति, व्यक्तम्, अथ तन्नामान्याहमू. (१६८) सिद्धे १ कच्छे २ खंडग ३ माणी ४ वेअद्ध ५ पुण्ण ६ तिमिसगुहा।
कच्छे ८ वेसमणे वा ९ वेअद्धे होति कूडाई॥ वृ. 'सिद्धे'इत्यादि, पूर्वस्यांप्रथमंसिद्धायतनकूटं, ततः पश्चिमदिशमवलम्ब्येमान्यष्टावपि कूटानिवाच्यानि, तद्यथा-द्वितीयंदक्षिणकच्छार्द्धकूट, तृतीयंखण्डप्रपातगुहाकूडंचतुर्थमाणीति पदैकदेशेपदसमुदायोपचारात् माणिभद्रकूटशेषंव्यक्तं, परविजयवैताढयेषु सर्वेष्वि द्वितीयाष्टमकूटे स्वस्वदक्षिणोत्तरार्द्धविजयमनामके यथा द्वितीयं दक्षिणकच्छार्द्धकूटं अष्टममुत्तरकच्छार्द्धकूटं इतराणि भरतवैताढ्यकूटसमनामकानीति।
मू. (१६९) कहि णं भंते ! जंबुद्दीवे २ महाविदेहे वासे उत्तरद्धकच्छे नामं विजए प० गो० वेयद्धस्स पव्वयस्स उत्तरेणं नीलवंतस्स वासहरपव्वयस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं एत्य णं जंबुद्दीवे दीवे जाव सिज्झति। __-तहेव नेअव्वंकहिणंभंते! जंबुद्दीवेदीवे महाविदेहे वासे उत्तरद्धकचछेविजए सिंधुकुंडे नामं कुंडे पन्नत्ते?, गोअमा! मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं उसभकूडस्स पचत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितंबे एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे उत्तरड्डकच्छविजए सिंधुकुंडे नामं कुंडे पन्नत्ते, सद्धिं जोअणाणि आयामविक्खम्भेणं जावभवणं अट्ठो रायहाणीय नेअव्वा, भरहसिंधुकुंडसरिसंसव्वंनेअव्वं, जाव तस्सणंसिंधुकुंडस्स दाहिणिल्लेणं तोरणेणं सिंधुमहानई पवूढा समाणी उत्तरध्धक-च्छविजयंएजेमाणी २ सत्तहिं सलिलासहस्सेहिं आपूरेमाणी २ अहे तिमिसगुहाए वेअद्धपव्वयंदालयित्ता दाहिणकच्छविजयंएजेमाणी २ चोद्दसहिं सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महानइं समप्पेइ, सिंधुमहानई पवहे अ मूले अ भरहसिंधुसरिसा पमाणेणं जाव दोहिं वणसंडेहिं संपरिक्खित्ता।
कहिणंभंते! उत्तरद्धकच्छविजए उसभकूडे नाम पव्वए प० गो० सिंधुकुंडस्स पुरस्थिमेणं गंगाकुंडस्स पञ्चत्थिमेणं नीलवंतस्स वासहरपब्वयस्स दाहिणिल्ले नितंबे एत्थ नं कच्छाविजए उसहकूडे नाम पव्वए प०, अट्ठ जोअणाई उद्धं उच्चत्तेमंतं चेव पमाणं जाव रायहाणी से नवरं उत्तरेणंभा०।
___ कहिणंभंते! उत्तरद्धकच्छेविजए गंगाकुंडे नामंकुंडेप० गो० चित्तकूडस्स वखारपव्वयस्स पञ्चत्थिमेणं उसहकूडस्स पव्वयस्स पुरथिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुंडे नामं कुंडे प०सद्धिं जोअणाई आयाम- विक्खम्भेणं तहेव जहा सिंधू जाव वनसंडेण य संपरिक्खित्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org