________________
वक्षस्कारः-३
१८९
कुब्जादयस्तु तिस्प्रे विशेषणभूताः, अथ यथाप्रकारेणोपकरणेन ता अनुययुस्तथा चाहमू. (५९) तेल्ले कोट्टसमुग्गे पत्तें चोए अतगरमेला य ।
हरिआले हिंगुलए मणोसिला सासवसमुग्गे॥ मू. (६०) अप्पेगइया वंदणकलसहत्थगयाओ चंगेरीपुप्फडलहत्थगयाओ भिंगारआदंस
थालपातिसुपइट्ठगवायकरगरयणकरंडपुप्फचंगेरीमल्लवण्णचुण्णगंधहत्थगयाओ वत्थंआभरणलोमहत्थयचंगेरीपुप्फपडलहत्थगयाओजावलोमहत्थगयाओअप्पेगइआओ सीहासणहत्थगयाओ छत्तचामरहत्थगयाओ तिल्लसमुग्णयहत्थगयाओ__ अप्पेगइआओ तालिअंटहत्थगयाओ अप्पे० घूवकडुच्छुअहत्थगयाओ भरह रायाणं पिट्ठओ २ अनुगच्छंति, तएणं से भरहे राया सव्विड्डीए सव्वजुइए सव्वबलेणं सव्वसमुदयेणं सव्वायरेणं सव्वविभूसाए सव्वविभूईए सव्ववत्थपुप्फगंधमल्लालंकारविभूसाए सव्वतुडिअसद्दसण्णिनाएणं महया इड्डीए जाव महया वरतुडिअजमगसमगपवाइएणं संखपणवपडहमेरिझल्लरिखरमुहिमुरजमुइंगदुंदुहिनिग्घोसणाइएणंजेणेव आउहधरसालातेणेव उवागच्छइउवागच्छित्ता आलोए चक्करयणस्स पमाणं करेइ २त्ता जेणेव चक्करयणे तेणेव उवागच्छइ २ ता लेमहत्वयं परामुसइ२ त्ता चक्करयणं पमज्जइ २ ता दिव्वाए उदगधाराए अब्भुक्खेइ २ ता सरसेणं गोसीसचंदनेणं अनुलिंपइ २ ता अग्गेहिं वरेहिं गंधेहि मल्लेहि अअचिणइ पुप्फारुहणंमल्लगंधवण्णचुण्नवत्थारुहणं आभरणारुहणं करेइ २ ता अच्छेहि सण्हेहिं सेएहिं रययामएहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरओ अट्टमंगलए आलिहइ तं०- सोस्थिय सिरिवच्छ नंदिआवत्त वद्धमाणग भद्दासण मच्छ कलस दप्पण अट्ठमंगलए आलिहित्ता काऊणं करेइ उवयारंति, किं ते? ___पाडलमल्लिअचंपगअसोगपुण्णागचूअमंजरिणवमालिअबकुलतिलगकणवीरकुंदकोजयकोरंटयपत्तदमणयवरसरहिसगंधगंधिस्स कयग्गहगहिअकरयलपब्भट्ठविप्पमुकस्सदसद्धवण्णस्स कुसुमणिगरस्स तत्थ चित्तंजाणुस्सेहप्पमाणमित्तं ओहिनिगरं करेत्ता चंदप्पभवइरवेरुलिअविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कघूवगंधुत्तमाणुविद्धंचधूमवष्टिविणिम्मुअंतं वेरुलिअमयं कडुच्छुअंपग्गहेत्तु पयते धूवं दहइ २ त्ता सत्तट्ठपयाइं पच्चोसक्कइ २ ता वामं जाणुं अंचेइ जाव पनामं करेइ २ ता आउहधरसालाओ पडिनिक्खमइ २ मित्ता जेणेव बाहिरिआ उवट्ठाणसालाजेणेव सीहासणेतेणेव उवागच्छइ २ तासीहासनवरगए पुरस्थाभिमुहे सण्णिसीअइ २ ता अट्ठारस सेणिपसेणीओ सद्दावेइ २ त्ता एवं वयासी
खिप्पामेवभो देवाणुप्पिआ! उस्सुकंउक्करं उक्किटुअदिजंअमिजंअभडप्पवेसंअदंडकोदंडिमं अधरिमं गणिआवरणाडिज्जकलिअं अनेगतालायराणुचरिअं अनुडुअमुइंगं अमिलायमल्लदामं पमुइअपक्कीलिअसपुरजणजाणवयं विजयवेजइअं चक्करयणस्स अट्ठाहिअंमहामहिमं करेह २ त्ता ममेअमाणत्तिअंखिप्पामेव पञ्चप्पिणह, तएणं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ताओ समाणीओ हट्ठाओ जाव विनएणं पडिसुणेति २ ता भरहस्स रन्नो अंतिआओ पडिनिस्खमेन्ति २ त्ता उस्सुक्कं उक्करं जाव करेंति अ कारवेंति अ२ त्ता जेणेव भरहे राया तेणेव उवागच्छंति २ त्ता जाव तमाणत्ति पञ्चप्पिणंति। ।
वृ.अप्येकिका वन्दनकलशा-मङ्गल्यघटा हस्तगता थासांतास्तथा, एवं भृङ्गारादिहस्तगता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org