________________
४५४ .
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६१ जंबूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि तथा लवणविस्तारो द्वेयोजनलक्षेतयोः षष्ठो भागस्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशद्योजनानि एको योजनविभाग इति रूपःतत उभयमीलने यथोक्तप्रमाणः, एषचनियमात्शकटोद्धिसंस्थितः,शकटोद्धिसंस्थानोऽन्तः सङ्कुचितो बहिर्वस्तृत इति।।
__ -अथ येषां मेरुणा न सूर्यप्रकाशः प्रतिहन्यते इति मतं तेषामर्थान्तरसूचनायेयं गाथा तत्पक्षे चैवं व्याख्येया, मेरोर्मध्यभागो-मंदरार्धंयावच्च लवणरुन्दताषड्भागः एतेन मंदरार्द्धत्कपञ्चयोजन-सहस्राणिपूर्वराशौ प्रक्षिप्यन्ते जायतेचत्र्यशीतिसहस्रयोजनानि त्रीणियोजनशतानि व्यस्त्रिंशदधिकानिएकश्चयोजनत्रिभागः,अनेन च मंदरगतकन्दरादीनामप्यन्तः प्रकाशः स्यादिति लभ्यते, तत्वस्मिन् व्याख्याने श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिवृत्तौ - "युक्तं चैतत् सम्भावनया तापक्षेत्रायामपरिमाणमन्यथाजंबूद्वीपमध्येतापक्षेत्रस्य पंचचत्वारिंशद्योजनसहस्रपरिमाणाभ्युपगमे यथासूर्योबहिनिष्कामति तथात प्रतिबद्धतापक्षेत्रमपि, ततो यदा सूर्य सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा सर्वथा मंदरसमीपे प्रकाशो न प्राप्नोति, अथ च तदापि तत्र मंदरपरिरयपरिक्षेपेणाविशेषंपरिमाणमग्रेवक्ष्यते, तस्मात्पादलिप्तसूरिव्या-ख्यानमभ्युपगन्तव्यमिती"त्युक्तं, तत्र तत्रभवत्पादानां गम्भीरमाशयं न विद्मः, बाह्यमण्डलस्थेऽपि सूर्ये इयत्प्रमाणस्य तापक्षेत्रायामस्यावस्थितत्वेन प्रतिपादनात्, उक्ता सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः।
मू. (२६२) तयाणंभंते! किंसंठिआअंधकारसंठिई पन्नत्ता? गोअमा! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ अंधकारसंठिई पन्नता, अंतो संकुआबाहिं वित्थडातंचेव जाव तीसेणं सव्वब्भंतरिआबाहामंदरपब्वयंतेणं छज्जोअणसहस्साइंतिन्निअचउवीसेजोअणसे छच्च दसभाए जोअणस्स परिक्खेवेणंति।सेणं भंते ! परिक्खेवविसेसे कओ आहिएतिवएज्जा?, गो०! जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहि गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एसणं परिक्खेवविसेसे आहिएति वएज्जा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुस्तेणं तेसठ्ठी जोअणसहस्साइं दोन्नि य पणयाले जोअणसए छच्च दसभाए जोअणस्स परिक्खेवेणं।
सेणंभंते! परिक्खेवविसेसेकओ आहिएतिवएजा?, गो०! जेणंजंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जावतं चेव तया णं भंते ! अंधयारे केवइए आयामेणं पं०?, गो० ! अट्ठहत्तरि जोअणसहस्साइं तिन्नि अ तेत्तीसे जोअणसए तिभागंच आयामेणं पं०।
जयाणंभंते! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चाचरइ तयाणंकिसंठिआतावक्खित्तसंठिई पं०?, गो०? उद्धीमुहकलंबुआपुप्पसंठाणसंठिआपन्नत्ता, तं चेव सव्वं नेअव्वं नवरं नाणत्तंजंअंधयारसंठिइए पुव्ववण्णिअंपमाणं तंतावखित्तसंठिईएनेअब्बं, जंतावखित्तसंठिईए पुव्ववण्णिअंपमाणं तं अंधयारसंठिईए नेअव्वंति।
वृ. सम्प्रतिप्रकाशपृष्ठलगत्वेन तद्विपर्ययभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽन्धकारसंस्थितिं पृच्छति-तदा-सर्वाभ्यन्तरमण्डलचरणकाले कर्कसंक्रान्तिदिने किंसंस्थाना अन्धकारसंस्थिति प्रज्ञप्ता?, यद्यपि प्रकाशतमसोः सहावस्थायित्वविरोधात्समानकालीनत्वासंभवः तथापिअवशिष्टेषु चतुर्षु जंबूद्वीपचक्रवालदशभागेषु सम्भावनया पृच्छत आशयानोक्तविरोधः, ननु आलो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org