________________
४००
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२२९ वीईवयमाणे २ तिरियमसंखिज्जाणं दीवसमुद्दामं मझमझेणं जेमेव नंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरगपव्वए तेणेव उवागच्छइ २त्ता एवं जा चेव सूरिआभस्स वत्तव्बया नवरंसक्काहिगारो वत्तव्यो इतिजावतं दिव्वं देविद्धिं जाव दिव्वंजाणविमाणं पडिसाहरमाणे २
जावजेणेव भगवओतित्थयरस्सजम्मणनगरे जेणेव भगवओतित्थयरस्सजम्मणभवणे तेणेव उवागच्छति २ ता भगवओतित्थयरस्सजम्मणभवणंतेणं दिव्वेणंजाणविमाणेणंतिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरस्थिमे दिसीभागे चतुरंगुलमसंपत्तंधरणियलेतंदिव्वंजाणविमाणंठवेइ २ ता अट्टहिं अग्गमहिसीहिंदोहिं अनीएहिं गंधवाणीएण यनट्टाणीएण यसद्धिं ताओ दिव्वाओजाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहइ । तए णं सक्करस्स देविंदस्स देवरन्नो चउरासीइ सामानिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पचोरुहइ।।
तए णं सक्कस्स देविंदस्स देवरन्नो चउरासीइ सामानिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिलेणं तिसोवाणपडिरूवएणं पचोरुहंति, अवसेसा देवा य देवीओ अताओ दिव्वाओ-जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पचोरुहंतित्ति।
तएणं से सक्के देविंदे देवराया चउरासीए सामानिअसाहस्सीएहिं जाव सद्धिं संपरिवुडे सब्विद्धीएजाव दुंदुभिनिग्घोसणाइयरवेणंजेणेव भगवंतित्थयरेतित्थयरमायायतेणेव उवागच्छइ २त्ताआलोएचेवपणामं करेइ २ त्ताभगवंतित्थयरंतित्थयरमायरंचतिक्खुत्तोआयाहिणपयाहिणं करेइ २ ता करयल जाव एवं वयासी
__नमोत्थुतेरयणकुच्छिधारएएवंजहादिसाकुमारीओजावधन्नासिपुन्नासितंकयत्थाऽसि, अहण्णं देवाणुप्पिए! सक्के नामं देविंदे देवराया भगवओ तित्थयरस्स जम्मणमहिमं करिस्सामि, तंणंतुब्भाहिण भाइव्वंतिकटु ओसोवणिंदलयइ २ तातित्थयरपडिरूवगंविउव्वइतित्थयरमाउ
आए पासे ठवइ २ ता पञ्च सके विउव्वइ विउव्वित्ता एगे सक्के भगवं तित्थयरं करयलपुडेणं गिण्हइ एगे सक्के पिट्टओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेंति एगे सक्के पुरओ वजपाणी पकडइत्ति।
तएणंसेसक्के देविंदे देवराया अन्नेहिं बहूहिं भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि असद्धिं संपरिवुडे सव्विद्धीए जाव नाइएणं ताए उक्किट्ठाए जाव वीईवयमाणे जेणेव मंदरे पव्वएजेमेव पंडगवने जेणेव अभिसेअसिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णेत्ति।
वृ.तएण'मित्यादि, ततःसशक्रइत्यादिव्यक्तं, दिव्यं-प्रधानंजिनेंद्रस्य भगवतो।डभिगमनाय-अभिमुखगमनाय योग्यं-उचितं याशेन वपुषा सुरसमुदायसर्वातिशायश्रीभवति ताशेनेत्यर्थः सर्वालङ्कारविभूषितं' सर्वै-शिरःश्रवणाद्यलङ्कारैर्विभूषितं, उत्तरवैक्रियशरीरत्वात्, स्वाभाविकवैक्रियशरीरस्यतुआगमने निरलङ्कारतयैवोत्पादश्रवणात, उत्तरं-भवधारणीयशरीरापेक्षयाकार्योत्पत्तिकालापेक्षयाचोत्तरकालभावि वैक्रियरूपं विकुर्वति, विकुळचाष्टाभिरग्रमहिषीभि सपरिवाराभिः प्रत्येकं २ षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाटयानीकेन गंधर्वानीकेन च सार्द्धं तंविमानमनुप्रदक्षिणीकुर्वन् २ पूर्वदिकस्थेन त्रिसोपानेनारोहति, आरुह्य च यावच्छब्दात् 'जेणेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org